skyod byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyod byed
=I. kri. uccāṭanaṃ karoti vi.pra.124kha/3.49; kṣobhaṃ karoti vi.pra.160ka/3.121 II saṃ.
  1. cañcalā, vidyut a.ko.
  2. 3.9; mi.ko.144kha
  3. taraḥ, vegaḥ — raṃhastarasī tu rayaḥ syadaḥ javaḥ a.ko.1.1.59
  4. trasaraḥ; tasaraḥ, tantuvāyopakaraṇaviśeṣaḥ : thags kyi spun 'jug rgyu'i snal ma dkris pa la mi.ko.27ka
  5. kṣupaḥ : yal ga'am rtsa ba phra mo la mi.ko.148kha; hrasvaśākhāśiphe vṛkṣe vā.ko.2385
  6. karpūrakaḥ : yung ba dang 'dra ba'i ka tso bA zhes pa ga pur ser po'i ming mi.ko.59ka
  7. = gru skya kṣepaṇiḥ, o ṇī, naukādaṇḍaḥ ṅa.ko.106/rā.ko.2.261; skyod byed shing/

{{#arraymap:skyod byed

|; |@@@ | | }}