skyon can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyon can
=I. vi.
  1. doṣavān, o vatī — ākārāntareṇāpi doṣavatīṃ paśyeyuḥ abhi.sphu.155kha/881; duṣṭaḥ pra.a.20kha/23; sāpavādaḥ a.ka.59. 135; sāpakṣālaḥ — skyon can sdud pa las gyur pa'i ltung byed sāpakṣālopasaṃgrahagataṃ prāyaścittikam vi.sū. 52kha/67; sāṅganam — sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti …sāṅganam…anaṅganam …audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti da.bhū.199kha/21
  2. dhūrtaḥ — anyairvā dhūrtapuruṣaiḥ ma.mū.279ka/438 II. saṃ. mantuḥ : lugs dang 'gal bar spyod pa'i ming/ AgaHnyes pa/ a pa rA d+haH nongs pa/ man+tuH skyon can zhes so mi.ko.43kha; spang bya skyon gyi ming mi.ko.125kha

{{#arraymap:skyon can

|; |@@@ | | }}