skyong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyong ba
# kri. (varta.; saka.; bhavi. bskyang ba/bhūta. bskyangs pa/vidhau skyongs) pālayati — ciraṃ cāyuḥ pālayati śi.sa.54kha/52; paripālayati — sukhitāste satpuruṣā ye kalyāṇamitraṃ satatasamitam anveṣayanti, parigrahaṃ paripālayanti kā.vyū.206kha/264
  1. saṃ. pālanam a.ka.; śa.ko.115; paripālanam — ko mamedānīṃ bhaktācchādanena paripālanaṃ kariṣyati a.śa.244ka/224
  2. vi. pālaḥ — sa gzhi skyong ba bhūpālaḥ a.ka.40.23; 'jig rten skyong ba lokapālaḥ la.a.60ka/6; chos skyong dharmapālaḥ a.śa.92.82; pālakaḥ — phyugs skyong ba paśupālakaḥ a.ka.19.53; adhikṛtaḥ — gtsug lag skyong ba vihārādhikṛtaḥ a.ka.36.78; vardhanaḥ — yul 'khor skyong ba rāṣṭravardhanaḥ a.ka.64.22.

{{#arraymap:skyong ba

|; |@@@ | | }}