skyu ru ra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyu ru ra
# = skyu ru ra'i shing āmalakī, vṛkṣaviśeṣaḥ — sarvāmalakī kaṣāyaphalā ta.pa. 36kha/521; ta.pa.292ka/296; tatparyāyāḥ : rgyal 'bras tiṣyaphalā, bdud rtsi can amṛtā, na tshod gnas vayasthā mi.ko.53kha; a.ko.2.4.58; bcud lnga pa pañcarasā, zhi byed śivā śa.ko.103/rā.ko.5.13'; dhātrī ta.pa.292ka/297
  1. = skyu ru ra'i 'bru āmalakam, āmalakyāḥ phalam — amlatve tulye bījapūrakarasaḥ pittaṃ janayati, āmalakarasastu śamayati abhi.sphu.253kha/1060; ma.vyu.5799
  2. = skyur ba amlaḥ yo.śa.51; amlakaḥ pra.vṛ.166-3/6; śa.ko.103.

{{#arraymap:skyu ru ra

|; |@@@ | | }}