slar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
slar
* avya. punaḥ — rtsod par 'dod pade dag gi rtsod paskyes shing skyes pa rnams slar nub pa nyid du 'gyur teṣāṃ vigrahītukāmānāṃ…utpannotpannā vigrahāḥ…punarevāntardhāsyanti a.sā.45kha/26; slar bya'i don du 'dor bar bya// punaḥ kartuṃ parityajet bo.a.23ka/7.66; bhūyaḥ — mtshungs pa'i nus ldan yig gzhan gyis/ /slar yang mngon par gsal bar byed// samānaśaktikairvarṇairbhūyo'pi vyajyate paraiḥ ta.sa.99ka/878; prati — rgyal po desslar mchod pa byas pratipūjitastena rājñā jā.mā.45kha/54

{{#arraymap:slar

|; |@@@ | | }}