slar yang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
slar yang
avya. punarapi — de nas slar yang bcom ldan 'das kyis tshe dpag tu med pa'i rdo rje 'od byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas atha khalu bhagavān punarapyamitāyurvajraprabhākarīṃ nāma samādhiṃ samāpadya sa.du.114kha/188; slar yang rgyal srid de las rgyal te slar khugs so// punarapi tadrājyaṃ jitvā pratyānītam ta.pa.266ka/1001; punaśca — slar yang dal ba rnyed dka' zhing// punaśca kṣaṇadaurlabhyam bo.a.37ka/9.163; punaḥ — rdo yis dum bur byas pa yi/ /nor bu slar yang 'byar ba min// na maṇiḥ śliṣyati punaḥ pāṣāṇaśakalīkṛtaḥ a.ka.176kha/20.13; bcom ldan slar yang rab tu gshegs// prayayau bhagavān punaḥ a.ka.107kha/10.84; bhūyo'pi — mtshungs pa'i nus ldan yig gzhan gyis/ /slar yang mngon par gsal bar byed// samānaśaktikairvarṇairbhūyo'pi vyajyate paraiḥ ta.sa.99ka/878; bhūyaḥ — de nas slar yang mtshan ma rnyed na mnyam dang mi mnyam rkang pa dag gis thig ni gdab pa bsgrub par bya tato bhūyo labdhe nimitte samaviṣamapadaiḥ sūtrapāto vidheyaḥ vi.pra.108kha/3.33; prati — bu tsha skyes shing dpal 'byor che/ /slar yang dgug par mi nus so// pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ a.ka.234ka/26.18.

{{#arraymap:slar yang

|; |@@@ | | }}