sma dbab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sma dbab pa
avasādanā — tshar gcad par bya ba sma dbab pa dang chad pa'i las byed du gzhug pa'am bskrad pa dang nigrahakriyā avasādanā vā daṇḍakarmānupradānaṃ vā pravāsanā vā bo.bhū.76ka/97; bo.bhū.60kha/79; avasādanī — mi dge ba'i gnas nas bslangs te dge ba'i gnas su dgod pa'i phyir legs par mthong ba dang thos pa dang dogs pa la gleng zhing sma dbab pa'i snyan par smra ba akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārthaṃ samyagdṛṣṭaśrutapariśaṅkitasañcodanāvasādanī priyavāditā bo.bhū.117ka/151; avasādanikā — nyes pa chung ngu dang 'gal ba chung ngu lasma dbab pa chung ngus sma 'bebs par byed do// mṛdvaparādhaṃ mṛduvyatikramaṃ…mṛdvyā'vasādanikayā avasādayati bo. bhū.81kha/104.

{{#arraymap:sma dbab pa

|; |@@@ | | }}