smad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smad
* avya. adhaḥ — gang gis mid pa na smad kyi char 'dzag par byed pa dang yena vā'bhyavahriyate yadadhobhāgena pragharati śrā.bhū.83kha/218; ro smad nas chu grang mo'i rgyun 'byin pa dang adhaḥ kāyācchītalā vāridhārāḥ syandante bo.bhū.32kha/41;
  • vi.
  1. antimaḥ — gdung sbyong shing gi smad cha la/ /rdzu 'phrul chen po des phyag byas// citānte antime bhāge vandate'sau maharddhikaḥ ma.mū.298ka/463
  2. = smad byung adbhutam — ma rig ldongs rnams kyis/ /skye ba la sogs dag tu ni/ /mthong ba gang yin de rmad do// dṛśyate yadavidyāndhairjātyādiṣu tadadbhutam ra.vi.102ka/51;

{{#arraymap:smad

|; |@@@ | | }}