smad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smad pa
* kri. ( smod pa ityasyā bhūta.)
  1. nininda — dge slong rnams kyis de yi spyod pa smad// bhikṣuvrajastaccaritaṃ nininda a.ka.269kha/32.53
  2. vigarhate — 'di ltar dge ba'i rtsa ba de nyid kha cig la ni bsngags la/ chung ngus mchog shes pa kha cig la ni smad pa lta bu'o// yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate'lpamātrasantuṣṭasya sū.vyā.185kha/81;
  • saṃ.
  1. nindā — kha cig cha la smad pa 'am/ /bstod par byas la cha zhes brjod// leśameke vidurnindāṃ stutiṃ vā leśataḥ kṛtām kā.ā.331ka/2.265; jugupsā — chags pa rab tu brtsams pa'i tshe/ /de dus 'jigs shing long bar byed/ /yan lag gtsor bgrod rab zhugs tshe/ /smad pa nyid kyis kun tu 'khyud// andhīkaroti prārambhe ratistatkālakātaram āliṅgati jugupsayā vṛtte mukhyāṅgasaṅgame a.ka.108ka/10.91; kutsā — rgyal po 'di ni gzhan la smad ma lags/ /las 'di smad par 'os pa'i phyir smras so// nāyaṃ vigarhādara eva rājan kutsārhametattvavagamya karma jā.mā.155ka/178; vigarhā—gtsug lag gzhung lugs kyis kyang smad du med// kā śāstradṛṣṭe'pi naye vigarhā jā.mā.137ka/158; ma.vyu.6234 (88kha); adhikṣepaḥ — gcig gis gtum mo'i tshig dang ni/ /gzhan gyis smad 'tshong mar brjod pas/ /dge slong ma rnams smad pa dag /byas pa'i sdig pa thob par gyur// caṇḍālīvacanenaikā veśyāvādena cāparā bhikṣuṇīnāmadhikṣepaṃ kṛtvā pāpamavāpatuḥ a.ka.213ka/87.34; avamānaḥ — der ni sdug bsngal ldan pa de/ /khro bas gus pa brjed gyur cing/ /smad pas kun tu yid byung ma/ /mthong nas 'gro ba'i bdag gis smras// tatra tāṃ duḥsthitāṃ dṛṣṭvā manyuvismṛtasambhramām avamānasamudvignāṃ jagāda jagatīpatiḥ a.ka.148ka/68.83; nikāraḥ — dben pa ma smin sdig pa'i tshogs ni yang dag thob gyur pa/ /gang gis ma la smod pa'i cha yang nges par sgrub byed pa// māturnikārakaṇamapyavivekapākasamprāptapātakuśa (kaku li.pā.)laḥ kila yaḥ karoti a.ka.243ka/108. 8; dhikkāraḥ — ri dwags kyis bshad de yi spyod/ /mi bdag ya mtshan ldan pas thos/ /zhal nas byas pa mi gzo ba'i/ /spyod tshul smad ces mu cor gyur// tadvṛttaṃ vismitaḥ śrutvā mṛgeṇa kathitaṃ nṛpaḥ abhūtkṛtaghnacarite dhikkāramukharānanaḥ a.ka.258kha/30.46; paribhāṣā — sems ma bskyed pa smad par tshigs su bcad pa cittānutpādaparibhāṣāyāṃ ślokaḥ sū.vyā.141kha/18; kṣepaḥ — yon tan med la yon tan brjod/ /smad cing rtsub pa'i tshig tu 'gyur// viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā jā.mā.79ka/91; avasādaḥ ma.vyu.3636 (61ka); mi.ko.128kha; apavādaḥ — gal te chos dang 'gal bar gyur kyang rung/ /skye bo smad cing bde ba nyams kyang rung// dharmātyayo me yadi kaścidevaṃ janāpavādaḥ sukhaviplavo vā jā.mā.77kha/89; upahāsaḥ — bshang ba dang gci ba dang ljan ljin dang 'dam rdzab la sogs pas ma rung bar 'gyur ba 'khrur 'jug pa la ni smad pa med do// noccāraprasrāvasyandanikākardamādinā'sita(sya )dhāvane'styapahvā (?yupahā)saḥ vi.sū.24ka/29; nigarhaṇam — dge 'dun lhag ma'i lhung ba phyir mi 'chos par rgyun du byed pa la ni smad pa'o// nigarhaṇamabhīkṣṇasaṅghāvaśeṣāpattikasyāpratikṛtya(ām) vi.sū.84kha/102; kutsanam ma.vyu.3635 (61ka); mi.ko.128kha; kutsanā — sems can thams cad kyis co dris kyang bzodsmad pa dang sarvasattvānāmantikāduccagghanāṃ sahate…kutsanām śi.sa.104ka/103; paṃsanam ma.vyu.2631 (49ka); mi.ko.128kha
  2. = smad pa nyid anudāttatvam — smad pa ni yid du mi 'ong ba nyid do// anudāttatvamamanojñatvam ta.pa.213ka/896;
  1. ninditaḥ — skye bo mang pos smad pa dang yongs kyis spangs pa dang rigs dman par 'gyur bahujananindito'śeṣaparityakto hīnakulo bhavati sa.du. 98ka/124; vivarṇitaḥ — de bzhin gshegs pas smad pa'i las gang yin pa de dag thams cad kyi thams cad du mi spyod do// yāni tathāgatavivarṇitāni karmāṇi tāni sarveṇa sarvaṃ nādhyācarati bo.bhū.176ka/232; log pa nyid du nges pa'i phung po ni smad vivarṇito mithyātvaniyato rāśiḥ la.vi.169ka/254; garhitaḥ gang gis 'jig rten pa rnams dang dam pa rnams dang yang dag par song ba rnams dang skyes bu dam pa rnams kyis smad par mi 'gyur ba yena na lokagarhito bhavati, na satāṃ, samyaggatānāṃ, satpuruṣāṇām śrā.bhū.16ka/38; 'jig rten na 'di ni smad pa ste loke hyetadgarhitam tri.bhā. 156ka/56; vigarhitaḥ — sangs rgyas byang chub sems dpa' dang/ /nyan thos rnams kyis smad pa la// buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam la.a.157kha/105; ākṣiptaḥ — mdzes ma rab byung de yis ni/ /rdzun gyis khyod la smad pa ci// mithyākṣipto'si sundaryā kiṃ pravrājikayā tayā a.ka.3kha/50.26; jugupsitaḥ — srin bu'i rigs kyis khengs gyur pa/ /'di yi lus ni smad pa ltos// kīrṇaṃ kṛmikulaiḥ kāyaṃ paśyatāsya jugupsitam a.ka.170ka/76.18; sa.pu.36kha/64; nirbhartsitaḥ — lha rnams kyis ni smad pa yis/ /'jigs nas lha yis nor bu byin// suranirbhartsitā bhītā devatā'smai maṇiṃ dadau a.ka.355kha/47.54; avagītaḥ — dbang po'i dgra thul de ni sa yi mgon/ /'bras bu smad pa spyad la ma chags shing// nāthaḥ pṛthivyāḥ sa jitendriyārirbhuktāvagīteṣu phaleṣvasaktaḥ jā.mā.60kha/70; avasannaḥ — dman zhing smad pa'i bdag nyid lus 'dzin rnams kyis slong ba nyid bas shi ba mchog// arthitvānmaraṇaṃ varaṃ tanubhṛtāṃ dainyāvasannātmanām a.ka.361kha/48.51; upakruṣṭaḥ — byang chub sems dpa' bram ze'i rigs chen po rus dang spyod pa ma smad pazhig tu skye ba yongs su bzung bar 'gyur to// bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre…mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80; kutsitaḥ — lta ngan ni lta ba smad pa ste kutsitā dṛṣṭiḥ kudṛṣṭiḥ abhi. sphu.332ka/1232; pratikṣiptaḥ — de bzhin gshegs pas smad pa spyod yul ma yin pa de dag spangs nas tathāgatapratikṣiptānagocarān varjayitvā śrā.bhū.17ka/40; utkṣiptaḥ — mig smad pa dang khyim pa rnams la chos dang ldan pa'i gtam bya'o// utkṣiptacakṣuḥ dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt vi.sū.11ka/11; avanataḥ — de ngo tsha bas mgo smad desmras pa sā vrīḍāvanatavadanā… uvāca jā.mā.104kha/121; nāmitaḥ — gung mo'i sor mo'i rtse mo gnyis/ /cung zad smad pa rta babs yin// madhyamāṅgulimagraṃ tu nāmitaṃ mīṣito (?tamīṣatto)raṇam ma.mū. 253ka/289; dhikkṛtaḥ mi.ko.128kha
  2. jugupsitavān—bdag cag gis nibcom ldan 'das rnams kyi nyan thos kyi theg pa can gyi gang zag la smad do// vayaṃ… bhagavatāṃ śrāvakayānīyān pudgalān jugupsitavantaḥ śi.sa.44ka/42
  3. kutsanīyam—dri mi zhim zhing smad pa dang/ /smyos pa rnams su skye bar 'gyur// durgandhiḥ kutsanīyaśca unmattaścāpi jāyate la.a.157kha/105; nigarhaṇīyam — bsdigs pa'i las sam smad pa'i las sam bskrad pa'i las sam tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyam vi.va.243kha/2.144; garhyam — tshe dang ldan pa dag bdag la smad pa'i gnas mi rigs pa so sor bshags par bya ba byung gi garhyamāyuṣmantaḥ sthānamāpannaḥ sātm (?nnamanyāy)yaṃ pratideśanīyam vi.sū.85ka/102;

{{#arraymap:smad pa

|; |@@@ | | }}