smag rum mun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smag rum mun pa
# andhantamaḥ, gāḍhāndhakāraḥ — gal te sgra don (?sgras bod pā.bhe.)snang ba ni/ /'khor ba'i bar du mi gsal na/ /'jig rten gsum po mtha' dag 'di/ /smag rum mun pa nyid du 'gyur// idamandhantamaḥ kṛtsnaṃ jāyate bhuvanatrayam yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate kā.ā.318kha/1.4; andhakāraḥ — nyi mas thams cad dri med rab tu gsal ba rnam par sgrub/ /smag rum mun pas 'gro ba ma lus mun nag ldan par byed// arkaḥ prakāśaviśadaṃ vidadhāti viśvamandhīkaroti nikhilaṃ jagadandhakāraḥ a.ka.259kha/31.1
  1. = mag rum mun pa nyid timirāndhyam — mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster// niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1.

{{#arraymap:smag rum mun pa

|; |@@@ | | }}