sman

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sman
# bhaiṣajyam— chos ni sman lta bu yin te/ nyon mongs pa'i nad gso ba'i phyir dang mya ngan las 'das pa nad med pa 'thob par byed pa'i phyir ro// bhaiṣajyabhūto dharmaḥ kleśavyādhibhaiṣajyatvāt, nirvāṇārogyasamprāpakatvācca abhi.sphu.235ka/1026; bheṣajam — de nas de yi lus skyon gyi/ /sman ni sa yi dbang pos dris// pṛṣṭāstataḥ kṣitīśena…taddoṣabheṣajam a.ka.290kha/37. 34; auṣadham — sman gyi dpes ni sgrib pa spong ba'i rgyu nyid de āvaraṇaprahāṇahetutvamauṣadhopamatvena sū.vyā. 130kha/3; mtshon dang sman sogs dang 'brel bas/ /nag pa'i rma dag 'drubs yin na/ /'brel med sdong dum ci yi phyir/ /rgyu nyid du ni rtogs mi byed// śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate pra.a.42kha/49; auṣadhiḥ — sa bzhin 'gro ba dkar po'i chos kyi sman rnams ma lus pa'i/ /rnam pa kun du gzhir gyur pa ni sangs rgyas sa yin no// kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ jagata iha samantādāspadaṃ buddhabhūmiḥ ra.vi.127ka/112; oṣadhī — kau shi ka 'di lta ste dper na zla ba'i dkyil 'khor la brten nas sman dang skar ma thams cad stobs ji lta ba dang mthu ji lta bar kun tu snang bar byed tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmamavabhāsayanti a.sā. 68ka/37; agadaḥ — sman pa rnams ni sman dang sngags kyis dug zhi byed// mantrairviṣaṃ praśamayantyagadaiśca vaidyāḥ jā.mā.204kha/237; jāyuḥ ca.u.vṛ.71kha
  1. (= phan pa ityasya prā.) — gnod par byas kyi sman ma mchis// pīḍayatyeva nānugṛhṇāti śa.bu.111ka/23; sman 'dogs hitam śa.bu.115ka/131
  2. (= mig sman) — sman ma bskus par dkar min mig// anañjitāsitā dṛṣṭiḥ kā.ā.328kha/2.198
  3. bhaiṣajyadyotakapūrvapadamātram—sman tri brid trivṛt abhi.sphu.183kha/938.

{{#arraymap:sman

|; |@@@ | | }}