sman chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sman chen po
* saṃ.
  1. mahauṣadham i. = sgog pa laśunam — atha mahauṣadham laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ a.ko.164kha/2.4.148; mahacca tadauṣadhaṃ ca mahauṣadham a.vi.2.4.148 ii. = bo nga dkar po ativiṣā — viśvā viṣā prativiṣā'tiviṣopaviṣā'ruṇā śṛṅgī mahauṣadhaṃ ca a.ko.161ka/2.4.100 iii. = sga śuṇṭhī — atha śuṇṭhī mahauṣadham strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam a.ko.196kha/2.9.38
  2. mahauṣadhiḥ — sman chen dang zhes bya ba ni gnod pa dang gzir ba thams cad rab tu zhi bar byed pa'i rgyu gcig pu nyid gang yin pa'o// mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ bo.pa.72kha/41;
  • nā.
  1. mahauṣadhīḥ, romavivaraḥ — sman chen po zhes bya ba'i ba spu'i khung bu/ de na byang chub sems dpa' sems thog ma bskyed pa bye ba khrag khrig brgya phrag stong du ma gnas so// mahauṣadhīrnāma romavivaraḥ tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.239kha/302
  2. mahauṣadhiḥ, nāgakanyā—klu'i bu mo brgya (stong )phrag du ma dag kyang tshogs pa 'di lta ste/ klu'i bu mo rgyan 'dzin ces bya ba dangklu'i bu mo sman chen po zhes bya ba dang anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni tadyathā—vibhūṣaṇadharā nāma nāgakanyā…mahauṣadhirnāma nāgakanyā kā.vyū. 201kha/259.

{{#arraymap:sman chen po

|; |@@@ | | }}