smin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smin pa
* kri. (avi., aka.) phalati — dben par byas pa'i las 'bras nges par smin/ /las rnams 'bras bu rab nyams yod ma yin// rahaḥ kṛtaṃ karma phalatyavaśyaṃ na karmaṇāmasti phalapraṇāśaḥ a.ka.55kha/59.56;
  • saṃ.
  1. pākaḥ — skyes bu rnams kyi nyes byas sngon bsgrubs smin pa'i dus su ni/…/mngon par 'joms pa chen pos nges par su dang su mi ltung// puṃsāṃ purā vihitaduṣkṛtapākakāle ke ke na nāma nipatanti mahābhighātāḥ a.ka.282kha/105.11; paripākaḥ — shing tin du'i 'bras bu smin nas lhags pa paripākavaśādvicyutāni…tindukīphalāni jā.mā.140ka/162; phung po smin pa ni rga ba'o// skandhaparipāko jarā śi.sa.125ka/121; vipākaḥ — smin pa ni dro ba zhu ba dang bsil ba zhu ba nyid do// vipākaḥ uṣṇapariṇāmatā, madhura (śīta?)pariṇāmatā abhi.sphu.253kha/1060; ltas ngan mtshan ma ngan pa smin pa yang/ /bdag gi lus la smin par gyur apyaniṣṭanivedināṃ (? ānāma)nimittānāṃ maccharīra eva vipāko bhavet jā.mā.57kha/67; paktiḥ — las kyi sgo nas te/ sdud pa dang 'dzin pa dang smin pa dang g.yo ba'i phyir ro// karmataḥ saṃgrahadhṛtipaktivyūhanāt abhi.bhā. 63kha/182; vipaktiḥ — dge ba dang mi dge ba'i las 'das pa ni rang gi ngo bor yod pa yin te/ smin pa'i tshe 'bras bu 'byung bar 'gyur ba yin pa'i phyir vidyamānasvalakṣaṇaṃ śubhāśubhamatītaṃ karma, vipaktikāla utpadyamānaphalatvāt abhi.sphu.114ka/805; pācanam — 'od zer rnams kyi bya ba gcig nyid ni smin pa dang skems pa la sogs par bya ba mthun pa nyid las rig par bya'o// raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvādveditavyam sū.vyā.156ka/42; thob bya smin par rung bya dang// prāpyaṃ yogyaṃ ca pācane sū.a.247ka/163
  2. = nas kyi 'gyur ba pākyaḥ, yavakṣāraḥ — yavakṣāro yavāgrajaḥ pākyaḥ a.ko.202ka/2.9.109; pākena siddhaḥ pākyaḥ a.vi.2.9.109
  3. palitam—palitaṃ jarasā śauklyaṃ keśādau a.ko.172kha/2.6.41; palati śauklyena śobhate śarīrasaundaryamiti palitam pala gatau a.vi.2.6.41;

{{#arraymap:smin pa

|; |@@@ | | }}