smod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smod pa
* kri. (varta., bhavi., vidhau; saka.; smad bhūta.)
  1. nindati—bslab las nyams la smod pa dang/ /phun sum tshogs pa bsngags pa nyid// śikṣāvipattiṃ nindanti śaṃsantyeva ca sampadam sū.a.241kha/156; kutsati — de dag gi bsngags pa ma yin pa brjod do/ /smod do// teṣāṃ cāvarṇaṃ niścārayanti, kutsanti śi.sa.40ka/38; jugupsati — bdag la smod pa gzhan yod na/ /bstod pas bdag dgar ci zhig yod// māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ bo.a.24ka/8.21; apavadate — 'di la bdag nyid dang gzhan dag dang lha dang ston pa yang smod la ātmā'syāpavadate pare'pi devatā api śāstā'pi sū.vyā.214kha/119; dūṣeti — de ni yang dag mthong ba ste/ /'dren pa dag la'ang de mi smod// tadā samyakprapaśyanti na te dūṣenti nāyakān la.a. 131ka/77; paṃsayati — bdag la bstod cing gzhan la smod pas ātmānamupadarśayanti, parān paṃsayanti śi. sa.41ka/39; kutsayati — de dag tshul khrims srung ba'i tshe 'chal pa'i tshul khrims can la smod cing gshe la śīlaṃ rakṣanto duḥśīlān kutsayanti, paribhāṣanti śi.sa. 55kha/53; avadhyāyati ma.vyu.2641 (49ka); vikutsayate — khyed cag bdag la ci'i phyir smod bhavānapyasmān kasmāditi vikutsayate jā.mā.136kha/158
  2. paṃsayiṣyati — bdag la bstod pa dang gzhan la smod pa lta ga la mchis kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2; *ākrośe — gal te smad par 'os pa zhig na smod la yadyākrośārho bhaviṣyati, ākrośe vi.va.127kha/1.17;
  • saṃ.
  1. nindā — pha rol la bshung zhing smod pa la sogs pa smra ba pareṣāṃ kutsānindādibhāṣaṇāt bo.pa.109ka/78; drug pa grub pa'i mtha' la smod pa ste ṣaṣṭhī siddhāntanindā vi.pra. 154ka/3.102; avarṇaḥ — bdag bstod gzhan la smod pa dang// ātmotkarṣaḥ parāvarṇaḥ bo.a.23kha/8.13; kutsā — upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.141kha/1.6.13; kutsayate kutsā kutsa nindane a.vi.1.6.13; garhā — garhāsamuccayapraśnaśaṅkāsambhāvanāsvapi a.ko.236kha/3.3.249; ghṛṇā — de mthong 'phral la chags bral zhing/ /brtse ba sdug bsngal smod pas 'khrugs/ /'khor ba snying po med pa ni/ /yongs su gtang bar yun ring bsams// taṃ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ ciraṃ niḥsārasaṃsāraparihāramacintayat a.ka.215ka/24.83; kṣepaḥ — lhag par smod cing smod pas gzhan gyi brtan pa nyams byas rgyags pa rgyas pa las/ /'phags pa min zhing phrag dog dag gis gdung ba rnam par brtson pa ma bzlog pa// adhikṣepāt kṣepakṣapitaparadhairyairmadabharādanāryairmānavyasanerṣyābhiravāryavyatikaraiḥ a.ka.166ka/19.28; ākṣepaḥ — zhes des smod bcas brjod pa'i tshe/ /rai ba ta yis rab bsams pa/ /skyon ni mngon sum mtshon 'di la/ /lan med bdag ni ci zhig smra// ityukte tena sākṣepaṃ raivataḥ samacintayat doṣe pratyakṣalakṣye'smin kiṃ bravīmi niruttaraḥ a.ka.283ka/105.16; adhikṣepaḥ — de nyid skye ba gzhan la ni/ /phyug pas rgyags shing rmongs gyur nas/ /mchod la smod cing sgrin gyur pa/ /de yis yun ring 'bangs mor gyur// saiva janmani cānyasminnaiśvaryamadamohitā pūjādhikṣepadakṣā'bhūddāsī tenātivatsaram a.ka.78kha/7.84; avamānaḥ — de nas kA t+yA ya na ni/ /gang tshe sngon du mi yi bdag/ /'ong ba mthong nas skye bo yi/ /tshogs pas smod pas 'jigs nas gshegs// tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ nṛpatiṃ janasampātādavamānabhayād yayau a.ka.319kha/40.146; tiraskāraḥ — gshe bcas ni gzhan gyi tshig la smod pa'o// adhikṣepaḥ parasya vacanatiraskāraḥ bo.pa. 96kha/62; khalīkāraḥ — gang zhig smod pas khro ba dang/ /gang zhig bstod pas mgu 'gyur ba// roṣo yasya khalīkārāttoṣo yasya ca pūjayā bo.a.30kha/8.182; nindanam—bslab pa nyams pa dang phun sum tshogs pa dag la go rims bzhin du smod pa dang bsngags pa'i phyir śikṣāvipattisampattyoryathākramaṃ nindanātpraśaṃsanācca sū. vyā.241kha/156; rdo rje slob dpon smod pa gzhan/ /theg pa che mchog smod pa dag// ācāryanindanaparā mahāyānāgranindakāḥ gu.sa.123kha/72; kutsanam gzhan dag la gsod pa dang 'ching ba dang gcod pa dang rdeg pa dang smod pa dang bsdigs pa la sogs pa byed pa pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā bo.bhū. 4kha/4; jugupsanam — de la chos la smod pa ni mi bzod pa la smod pa'i phyir ro// atra dharme jugupsī akṣāntijugupsanāt sū.vyā.248kha/166; apavadanam—go rims bzhin du bdag nyid dang gzhan dang lha dang ston pa dag gis smod pa'i phyir dang yathākramamātmaparadevatāśāstṛbhirapavadanāt sū.vyā.221ka/129; avadhyānam — 'jig rten smod pa spang ba'i phyir// lokāvadhyānahānaye vi.pra.92ka/3.3; paṃsanam — gang tshe bdag bstod lhur len pa'am/ /gzhan la smod pa nyid dang ni// yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā bo.a.12ka/5.50; paṃsanā — bdag la bstod pa dang gzhan la smod pa ātmotkarṣaṇā parapaṃsanā bo.bhū.85ka/108; gzhan la smod pa rnam par spangs pa'i yid la byed pa dang parapaṃsanāvivarjitairmanasikāraiḥ a.sā.421kha/237; vipaṃsanam — gzhan rjes su 'dzin pa la 'jug pa brdzun smra ba dang ngam pa dang bdag bstod cing gzhan la smod pa la sogs pa yang dag pa ma yin pa'i tha snyad ston par mi byed do// na hi parānugrahapravṛttā mithyāpralāpārambhāt svotkarṣaparavipaṃsanādīn asadvyavahārānupadiśanti vā.nyā. 337ka/68; vikatthanam ma.vyu.7133 (101kha)
  2. śāpaḥ, abhiśāpaḥ — de ni smod pa'i lus bzhin bum pa 'di na 'dug// śāpasya mūrtiriva sā nihiteha kumbhe jā.mā.93kha/107;

{{#arraymap:smod pa

|; |@@@ | | }}