smon lam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smon lam
* saṃ.
  1. praṇidhiḥ — ji ltaryo byad thams cad kyi sred pa rnam par spong zhing 'gro ba thams cad bsdu ba'i smon lam yongs su bskyed par gyur ba ma 'tshal lo// na ca jāne kathaṃ … vijahanti sarvopakaraṇatṛṣṇām, utpādayanti sarvajagatsaṃgrahapraṇidhim ga.vyū.328kha/51; praṇidhānam — skye ba snga ma'i smon lam gyis/ /dung gi dge ba rgyas pa dag// prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ a.ka.156ka/16.18; byang chub tu smon lam goms pa dge ba'i rtsa ba la rmongs pa bodhipraṇidhānābhyastakuśalamūlasammūḍhasya la.a.103ka/49
  2. āśīrvacanam — rab bsngags zhes bya ba dangsmon lam dangklag pa 'dzin cing byed pas dag par khong du chud do+u// oṃkāra… āśīrvacana… adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183;
  • pā.
  1. praṇidhānam, pāramitābhedaḥ — sbyin dang tshul khrims bzod brtson 'grus/ /bsam gtan dang ni shes rab thabs/ /smon lam stobs dang ye shes dang/ /'di dag pha rol phyin pa bcu// dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa ma.ṭī.20kha/154
  2. praṇidhiḥ, abhinirhārabhedaḥ — mngon par sgrub pa rnam pa drugmthong ba dang ni gdams ngag dang/ /gnas pas rnam par rtse ba dang/ /smon lam dang ni dbang dag dang/ /chos thob pa ni sgrub pa'i phyir// ṣaḍvidho'bhinirhāraḥ… darśanasyāvavādasya sthitivikrīḍitasya ca praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ sū.a.227ka/137.

{{#arraymap:smon lam

|; |@@@ | | }}