smon lam btab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smon lam btab pa
* kri.
  1. praṇidhiṃ cakāra — de nas sems la rtas par byas te/ smon lam btab pa tataścetanāṃ puṣṇāti sma, praṇidhiṃ ca cakāra a.śa.19kha/16
  2. praṇidhānaṃ karoti — dge sbyong gau ta ma nyan thos kyi dge 'dun dang bcas pa gdugs tshod gsol nas smon lam btab śramaṇo gautamaḥ saśrāvakaṃ saṅghaṃ bhojayitvā praṇidhānaṃ karoti vi.va.131ka/1.19;
  • kṛ.
  1. praṇihitam — byang chub sems dpa' gcig gis byang chub sems kyis smon lam btab pa ekena bodhisattvena bodhicittaṃ praṇihitam bo.bhū.50ka/65; ston pa'i bstan pa'i gnas la gang dag gis ni dge ba'i grogs kyi smon lam btab// śāstuḥ śāsanasaṃśraye praṇihitaṃ kalyāṇamitrasya yaiḥ a.ka.159kha/72.36; praṇidhānaṃ kṛtam — zhabs gnyis la gtugs te smon lam btab pa/ dge ba'i rtsa ba 'dis pādayośca nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena vi.va.168ka/1.57; praṇidhānaṃ kartumārabdhaḥ — smon lam btab pa/bdag nam yang 'khor ba na ma'i mngal du skye bar ma gyur cig praṇidhānaṃ kartumārabdhaḥ—mā kadācitsaṃsāre mātuḥ kukṣāvupapadyeyam a.śa.72kha/63; praṇidhiṃ kartumārabdhaḥ— bcom ldan 'das kyi zhabs la phyag 'tshal nas smon lam btab pa bhagavataḥ pādayornipatya praṇidhiṃ kartumārabdhaḥ a.śa.3ka/2
  2. praṇidhānaṃ kṛtavān — smon lam btab pa/ bdag gis kyang yon tan 'di lta bu dag thob par gyur cig praṇidhānaṃ ca kṛtavān—ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syām a.śa.250ka/229; praṇidhānaṃ kṛtavatī — smon lam btab pa/ dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis ni bdag gis kyang dgra bcom pa nyid thob par gyur cig praṇidhānaṃ kṛtavatī—anena kuśalamūlena cittotpādena deyadharmaparityāgena cārhattvaṃ prāpnuyām a.śa.191kha/177;

{{#arraymap:smon lam btab pa

|; |@@@ | | }}