smon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smon pa
* kri. (avi., saka.) praṇidadhāti — rigs kyi bu sems can gyi 'jig rten na sems can gang dag bla na med pa yang dag par rdzogs pa'i byang chub tu sems smon pa de dag kyang dkon no// durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṃ samyaksambodhau cittaṃ praṇidadhati bo.pa.51ka/12; prārthayate — nye bar len pa len zhing/ de dang de la smon pa'o// upādānamupādatte, tatra tatra prārthayate pra.pa.187kha/246;
  • saṃ.
  1. = 'dod pa prārthanā — de la mthong ba dang thos pa la sogs par smon pa ni 'dun pa ste tatra darśanaśravaṇādiprārthanā chandaḥ tri.bhā.155ka/52; manorathaḥ — de nas byang chub sems dpa' yid la bsams shing smon pa rab tu grub pas atha sa bodhisattvaḥ samabhilaṣitamanorathaprasiddhyā jā.mā. 9kha/9; āśaṃsā — bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dang 'dri ba dang yongs su 'dri ba dang brjod pa dang smon pa dang gshe ba dang phyir smra ba sgrub pa dag la ni bye brag med pa nyid do// aviśiṣṭatvaṃ varṇāvarṇayācñopayācñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadām vi.sū. 20ka/23; āśāstiḥ — de mthong ba dang yid la re ba yongs su rdzogs par smon pa skye ba gang yin pa āśāstiśca yā taddarśane manorathaparipūraṇe ca sū.vyā.204kha/107; samāśāstiḥ — de yi don ni thob bya'i phyir/ /de nas de ni smon par byed// tataḥ kuryātsamāśāsti tadarthādhigamāya saḥ sū.a.190ka/88; āśaṃsanam — smon pa yid la byed pa ni sems can dag la pha rol tu phyin pa rnams gnas gsum du smon pa'i phyir te āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānām sū. vyā.178kha/73; āśaṃsanā — 'gro ba thams cad bskyab pa'i phyir sangs rgyas su gyur cig /ces lhag pa'i bsam pas smon cing 'dod pa sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṃsanāt prārthanāt bo.pa.54kha/16; *nandī — kye ma sems can 'di dag nismon pa'i 'dod chags kyi 'dam du thogs pa bateme sattvāḥ…nandīrāgamadhyasaṃchannāḥ da.bhū.191kha/17
  2. = smon lam praṇidhiḥ — byang chub smon pa'i sems bodhipraṇidhicittam bo.a.2kha/1.15; praṇidhānam — sems gang smon pa las skyes par gyur pa sbyin pa la sogs pa la 'jug pa bral ba de ni smon pa byang chub kyi sems te yaccittaṃ praṇidhānādutpannaṃ bhavati dānādipravṛttivikalaṃ ca, tat praṇidhicittam bo.pa.51ka/11; nidhānam — 'dir tshigs su bcad pa sbyar ba'i ngor smon lam nyid smon par bshad pa dang praṇidhānameva hi nidhānamatroktaṃ ślokabandhānurodhāt sū.vyā.211ka/115;

{{#arraymap:smon pa

|; |@@@ | | }}