smon pa'i sems

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smon pa'i sems
* pā.
  1. praṇidhicittam, bodhicittabhe daḥ—byang chub sems de mdor bsdus na/ /rnam pa gnyis su shes bya ste/ /byang chub smon pa'i sems dang ni/ /byang chub 'jug pa nyid yin no// bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ bodhipraṇidhicittaṃ ca bodhiprasthānameva ca bo.a.2kha/1.15; bo.pa.51ka/11; praṇidhānacittam — de ni rang gi lus la dpal ldan rdul dang byang chub kyi sems bde ba ster ba'am smon pa'i sems dang 'jug pa'i sems so// tat svadehe (śrī)rajo bodhicittaṃ sukhadamiti praṇidhānacittaṃ prasthānacittaṃ ca vi.pra. 241ka/2.50
  2. āśāsticittam, cittabhedaḥ—sems drug bstan te/ rtsa ba'i semssmon pa'i sems so// ṣaṭ cittānyupadiṣṭāni—mūlacittaṃ… āśāsticittaṃ ca sū.vyā.190ka/88;

{{#arraymap:smon pa'i sems

|; |@@@ | | }}