smos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smos pa
* saṃ.
  1. uktiḥ — de la rtog pa ni brjod pa dang 'dres pa'o zhes smos na ni tatra ‘abhilāpasaṃsṛṣṭābhāsā kalpanā’ ityuktau nyā.bi.41kha/48; śabdaḥ — sogs pa smos pas ni nam mkha'i ut+pa la la sogs pa yongs su gzung ngo// ādiśabdena vyomotpalādayaḥ parigṛhyante vā.ṭī.70ka/25; vacanam — dran pa zhes smos pa ni dran pa nye bar gzhag pa bzhin ste smṛtivacanaṃ tu smṛtyupasthānavat abhi.bhā.10kha/898; rtog med bsam gtan khyad par can zhes smos pa'i phyir ro// atarkaṃ dhyānamantaramiti vacanāt abhi.sphu.301ka/1163; saṅkīrtanam — de nas rgyal po de brgya byin smos pas lha'i mthus bram ze 'di gdon mi za bar cho ga 'dis mig dang ldan par 'gyur ro snyam du bsams nas atha sa rājā śakrasaṅkīrtanānnūnamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsampaditi matvā jā.mā.9kha/9; prakāśanam — de bzhin gshegs pa'i che ba nyid smos pa dangsems can yongs su smin par byed do// tathāgatamāhātmyaprakāśanatayā'pi…sattvān paripācayati da.bhū.214kha/29; sūcanam — gnas dang mtshan nyid dang chos dang don smos pa'i phyir mdo sde ste āśrayalakṣaṇadharmārthasūcanātsūtram sū.vyā.164kha/56; de la mdo'i sde ni gang bzhed pa'i don smos pa'i tshul gyis rkyang par gsungs pa'o// tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam abhi.sa.bhā.68kha/95; vidarbhaṇam ma.vyu.4351 (68kha)
  2. grahaṇam—de ltar na ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no// ityevamabhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; de lta bas na de'i don du blo mi mthun pa'i rten du gyur pa smos te atastadarthaṃ vimatyadhikaraṇabhāvāpannagrahaṇam ta.pa.167ka/53; upādānam — rgyu'i sgra smos na ni skyes bu'i don 'grub pa'i dngos kyi rgyu yin par shes par 'gyur ro// kāraṇaśabdopādāne tu puruṣārthasiddheḥ sākṣātkāraṇaṃ gamyeta nyā.bi.38kha/27; dra. sngar smos pa pūrvanipātaḥ abhi.sphu.285kha/1129;

{{#arraymap:smos pa

|; |@@@ | | }}