smra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smra ba
* saṃ.
  1. uktiḥ — smra ba ni rtog dpyod sngon du 'gro ba can yin pa'i phyir thams cad mkhyen pa ni 'khrul pa nyid yin par 'gyur ro zhe na uktervitarkavicārapuraḥsaratvāt bhrānta eva sarvavit prāptaḥ pra.a.109kha/117; vyāhāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ a.ko.140kha/1.
  2. 1; ucyate uktiḥ vaca paribhāṣaṇe a.vi.1.6.1; abhilāpaḥ — ma ni bu rnams la phan pa rnam pa lnga byed desmra ba la yang slob par byed do// mātā hi putrasya pañcavidhamupakāraṃ karoti… abhilāpaṃ ca śikṣayati sū. vyā.241ka/155; ālāpaḥ — khas glu la sogs pa dang dgod pa dang smra ba la sogs pa byed do// mukhena gītādikaṃ hāsyālāpādikaṃ karoti vi.pra.238kha/2.43; pralāpaḥ — mu stegs lta ba'i smra ba la/ /blo gros can gyis mi spyad do// tīrthyadṛṣṭipralāpāni matimānna samācaret la.a.190ka/162; vādaḥ — 'ga' yi smra ba la gnod pas/ /ngo bo nyid las ldog ma yin// kasyacidvādabādhāyāṃ svabhāvānna nivartate pra.a.158kha/507; pravādaḥ — blo gros chen po rgyu ni gtso bo dang skyes bu dang dbang po dang dus dang rdul phra mor smra'o// kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ la.a.70ka/18; abhidhā — de bzhin du 'dod pas log par g.yem pa la sogs pa smra ba ni brjod pa'o// eṣāṃ kāmamithyācārādīnāmabhidhā abhidhānam ta.pa.213ka/896; vāṇī — gal te gus par chos la gnas na de nyid 'tsho ba yin/ /gal te skal bzang bden par spyod na de nyid smra ba yin// dharmasthitipraṇayinī yadi saiva vṛttiḥ satyopabhogasubhagā yadi saiva vāṇī a.ka.154ka/69.31; vākpravyāhāraḥ — des drang srong de rnams smra ba'i sgra dag thos nas tena teṣāmṛṣīṇāṃ vākpravyāhāraśabdaḥ śrutaḥ vi.va. 124ka/1.12; bhāṣyam—las kyi mtha' la zhugs pa yin/ smra ba la zhugs pa yin karmāntaprasṛto bhavati, bhāṣyaprasṛto bhavati abhi.sphu.214kha/991; smra ba la dga' ba yongs su spang ba dang smra ba la dga' ba'i nyes pa mthong bar bya'o// bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam śi.sa.62kha/61; bhāṣitam—de nyid 'jig rten pha rol te/ /mang du smra ba gzhan don med// sa paro lokaḥ kimanyad bhāṣitaṃ vṛthā pra.a.123ka/132; uditam — rol pa'i 'dzum dkar dag dang 'jam por smra ba dang/…dza g+ha na dag ston pa des/ /bsnun pa līlāsmitena śucinā mṛdunoditena…jaghanena ca darśitena sā hanti kā.ā.336ka/3.43; uktam — uktaṃ bhāṣitamuditaṃ jalpitamākhyātamabhihitaṃ lapitam a.ko.214ka/3.1.107; ucyata iti uktam vaca paribhāṣaṇe a.vi.3.1.107; jalpitam — 'dir/ /mang du smra ba ci zhig bya// atra bahunā jalpitena kim pra.a. 119ka/127; kathanam — blo sbyangs ma byas sems can la/ /stong pa nyid ni brjod pa dang// śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu bo.pa.109ka/79; bhāṣaṇam—smra ba'i dus la bab pa na bhāṣaṇakāle śi.sa.68ka/67; smra ba ni de'i rjes las thob pa kho na yin no// bhāṣaṇaṃ punastatpṛṣṭhenaiva abhi.sphu.276kha/1104; sambhāṣaṇam — 'jigs pa med par gyur la/ dus thams cad du sems can thams cad dang 'gro ba'am smra ba'amdben par gnas pa rnams la 'jug pa viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṃkramaṇasambhāṣaṇa …rahovihārāṇām bo.bhū.17kha/21; ābhāṣaṇam — mthong dang smra ba nges pa yis/ /bsdams kyang 'dod dgar 'ongs pa yi/ /ri dwags la ni dge ba dag/ /legs pa'i 'ongs zhes smras nas bris// darśanābhāṣaṇe baddhaniyamo'pi yadṛcchayā prāptaṃ svāgatamityuktvā papraccha kuśalaṃ mṛgam a.ka.293kha/37.69; ākhyānam — mi snyan smra bas 'jigs 'jigs bzhin/ /mi yi bdag pos de la smras// nṛpatiḥ…tamuvācāpriyākhyānabhītibhīta iva a.ka.24kha/52.52; ālapanam—smra ba dang kun tu smra ba dang so sor yang dag par dga' bar bya bas dus dus su thad du 'gro ba dang ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā bo.bhū.75kha/97; abhidhānam— kho bo ni yang dang yang du smra ba la skyo ba 'ga' yang med de nāsmākaṃ punaḥ punarabhidhāne'pi kaścidudvego bhavati he.bi.245kha/61; varṇanam — de rnams kun rdzob tu yod par/ /smra bas 'dod pa sgrub byed yin// teṣāṃ saṃvṛtisattvena varṇanādiṣṭasādhanam ta.sa.26ka/279; vacanam—smra ba dang ni mthong bas kyang/ /byis pa dag ni mtshan mar 'dzin// bālā nimittaṃ gṛhṇanti vacane darśane'pi ca śi.sa.51ka/49; ghoṣaṇam — zhes bya ba dam bcas nas lus dang dbang po dang gnas dag zol gyis bye brag pa'i bstan bcos 'ba' zhig smra ba lta bu'o// iti pratijñāya tanukaraṇabhuvanavyākhyāvyājena sakalavaiśeṣikaśāstrārthaghoṣaṇam vā.nyā.336ka/66; āviṣkaraṇam — lta ba smra na'o// āviṣkaraṇe dṛṣṭeḥ vi.sū.42ka/53
  3. saṃlāpaḥ — saṃlāpo bhāṣaṇaṃ mithaḥ a.ko.141kha/1.6.16; saṃlapatīti saṃlāpaḥ a.vi.1.6.16
  4. mantraḥ— de lta bas na mi rigs smra spongs la tasmāt parityajya ayuktamantrān śi.sa.64ka/62; mantraṇā ma.vyu.7026 (100ka)
  5. = smra ba nyid vaktṛtvam — smra ba ni tshig gi nus pa'o// vaktṛtvaṃ vacanaśaktiḥ nyā.ṭī.75kha/197; vāditā — mthong ba la mthong ngo zhes smra ba dang thos pa dang bye brag phyed pa dang rnam par shes pa la rnam par shes so zhes smra ba dang dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā bo.bhū.136ka/175;

{{#arraymap:smra ba

|; |@@@ | | }}