smra byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smra byed
* kri.
  1. vadati — de ni bud med smin ma dag/ /g.yo zhing dgod kyang smra bar byed// tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ a.ka.282ka/36.23; saṃlapati — 'du 'dzis dus yun ring du 'da' bar mi byed par drod ran par smra bar byed na ciraṃ saṃsargeṇātināmayati, mitaṃ ca saṃlapati śrā.bhū.143ka/390; pralapati — gzhan cung zad smra bar byed pa anyadvā yatkiñcit pralapati vā.nyā.352kha/120; pracaṣṭe — rjes su dpag pa rnam gnyis pa/ /kha cig gzhan du smra bar byed// dvaividhyamanumānasya kecidevaṃ pracakṣate ta.sa. 53ka/516; bhāṣate — chos thos nas ni rab rmongs shing/ /legs par smras zhes smra bar byed// dharmaṃ śrutvā'rthasammūḍhā bhāṣante ca subhāṣitam śi.sa.51kha/49; prabhāṣate — gang zhig dro ba nyams myong nas/ /phyis ni smra bar byed pa bzhin// anubhūya yathā kaścidauṣṇyaṃ paścāt prabhāṣate ta.sa.122kha/1068; ābhāṣate—de dag mthong nas ni/ shas cher dga' zhing mchog tu dga' la/ skyel zhing smra bar byed do// tān dṛṣṭvā prītiprāmodyabahulaḥ pratyudgamyābhāṣate ca a.śa.137kha/126; ucyate — gnas dang gnas la rang bzhin du'ang/ /rgyu gang gis na smra bar byed// sthitau sthitiḥ svabhāvaśca hetunā kena vocyate ta.sa.42ka/426; kathyate — blo ngan rnams kyis mi rtogs te/ /brjod du med pa smra bar byed// na ca budhyanti durmedhā avaktavyaśca kathyate la.a.191ka/163; mantrayate — de dag don gang smra bar byed pa de ni yang smra bar byed pa dang yañca te'rthaṃ mantrayante tamasāvarthaṃ mantrayate bo.bhū.34ka/43; varṇayati— de'i rang bzhin gyi rgyu gang yin pa de ni gtso bo yin no zhes ser skya pa ste/ grangs can rnams smra bar byed do// yacca tanmayaṃ kāraṇaṃ tatpradhānamiti kāpilāḥ sāṅkhyā varṇayanti ta.pa.151kha/28; upavarṇyate — dngos po med pa'ang dngos po nyid/ /yin par gong du khas blangs pa/ /de nyid slar yang ngo bo nyid/ /med ces ci phyir smra bar byed// abhāvasya ca vastutve pūrvamaṅgīkṛte sati nīrūpatā punastasya kimarthamupavarṇyate ta.sa.61kha/58
  2. vadet — zhe sdang gti mug sogs 'brel mi/ /gzhan du yang ni smra bar byed// dveṣamohādibhiryogādanyathā'pi vadet pumān ta.sa.59ka/566; brūyāt — gang zhig sgra rtag par 'dod pa/ de ji ltar de'i rang bzhin tha dad pa gzhan gyi khyad par du smra bar byed yo hi nityaṃ śabdamicchati, sa kathamaparopādhikāṃstasya svabhāvabhedān brūyāt ta.pa.150ka/752;

{{#arraymap:smra byed

|; |@@@ | | }}