smyug ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smyug ma
# = 'od ma veṇuḥ, vaṃśaḥ — vaṃśe tvaksārakarmāratvacisāratṛṇadhvajāḥ śataparvā yavaphalo veṇumaskaratejanāḥ a.ko.165kha/2.4.161; vayantyanena kaṭādikamiti veṇuḥ veñ tantusantāne a.vi.2.4.161; vaṃśaḥ — rgyal po smyug sbams zhes bya ba piṇḍavaṃśo nāma rājā vi.va.154ka/1.42
  1. gundraḥ, śaraḥ — smyug ma mdangs ldan mda' smyug go// gundrastejanakaḥ śaraḥ a. ko.165kha/2.4.162; gūyata iti gundraḥ gūñ śabde a.vi.2.4.161.

{{#arraymap:smyug ma

|; |@@@ | | }}