sna

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna
* saṃ.
  1. nāsikā — rkang pa lag pa de bzhin rna dang sna/ /slong ba rnams la rab tu bgos (? rab tu dgas )byin na// hastapādamatha karṇanāsikā yācitā dadati saṃpraharṣitāḥ rā.pa.244kha/143; rin chen chen po kha dog lnga/ /yung kar gyi ni 'bru tshad tsam/ /sna yi rtse mor nan tan du/ /rnal 'byor gyis ni rtag tu bsgom// pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam nāsikāgre prayatnena bhāvayed yogataḥ sadā gu.sa.96ka/12; nāsā— bdag nyid chen po de'i lag pa ya gcig dang dpung pa gnyis dang rna ba dang sna dang rkang pa gnyis kyang de bzhin du bcad do// tasya mahātmano dvitīyaṃ pāṇimubhau bāhū karṇanāsaṃ caraṇau tathaiva nicakarta jā.mā.171ka/197; glang chen sna 'dra rta sna 'dra hastināsā aśvanāsāḥ vi.sū.5ka/5; ghrāṇam — sna g.yas pa'i bug pa ni phur bu'o// sna g.yon pa'i bug pa ni pa sangs so// dakṣiṇaghrāṇarandhraṃ bṛhaspatiḥ, vāmaghrāṇarandhraṃ śukraḥ vi.pra.233kha/2.33; ghoṇā — mig mi sdug la sna yang spu gri 'dra bar snang// ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ jā.mā.81kha/94; nastaḥ — snar blugs pa'i las bya'o/ /de ni snar blugs pa'i spyad kyis 'grub bo// karaṇaṃ nastakarmaṇaḥ nastakaraṇenāsya sampattiḥ vi.sū.77ka/94; ma.vyu.9034 (125ka)
  2. śuṇḍaḥ, hastihastaḥ — rab gtum dbyug pa blangs 'dra'i sna ni g.yab mo'i tshogs 'gyed phyogs kyi bud med 'jigs pa yis// uddaṇḍoccaṇḍaśuṇḍabhramaṇaravalasatsādhvasāyāsitāśā(?) a.ka.242ka/28. 20; tuṇḍam — glang po che'i sna ltar nar ba ma yin pa na hastituṇḍāvalambitam ma.vyu.8528 (118ka)
  3. = mtha' prāntaḥ — de nas de ltar de dag gis/ /gsol btab chos gos sna la 'phyangs/ /de dag khyer nas dge 'dun srungs/ /rdzu 'phrul che de mkha' la song// iti tairarthitaḥ so'tha cīvaraprāntalambinaḥ tānādāya yayau vyomnā maharddhiḥ saṅgharakṣitaḥ a.ka.139kha/67.61
  4. = rigs prakāraḥ — de bzhin du ran par za ba dangkha zas sna gcig za ba dang tathā mātrābhojī…ekaprakārāśanabhojī bo.bhū.144ka/185; dra.rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi teṣāṃ ca saptaratnamayānāṃ prākārāṇām a.sā.425kha/240; gangs kyi ri'i rgyal po la sman sna bzhi yod de santi tu himavati parvatarāje catasra oṣadhayaḥ sa.pu.51kha/91; rtag tu gu gul bdug par bgyi/ /sil snyan sna lnga bgyid du stsal// gugguluṃ dhūpayannityaṃ pañcatūryāṇi yojayet su.pra. 29ka/56; 'di nyid ni gdan gyi pad+ma ste shing sten gyi steng du tshon sna lngas bri bar bya'o// etadeva pīṭhapadmaṃ paṭṭopari likhet pañcaraṅgaiḥ vi.pra.155ka/3.104; bcom ldan 'das kyis sna gcig spyod pa dangyongs su rdzogs par spyod pa'i dge bsnyen zhes gsungs pa bhagavatā ekadeśakārī…paripūrṇakārī copāsaka uktaḥ abhi.bhā. 183ka/626; tshon sna stong gis spel ba raṅgasahasracitraḥ a.śa.4kha/34
  5. padāṃśaḥ — ser sna mātsaryam pra.si. 30kha/72;
  • pā. ghrāṇam
  1. indriyaviśeṣaḥ — dbang po lnga po mig dang rna ba dang sna dang lce dang lus kyi dbang po rnams pañcendriyāṇi—cakṣuḥśrotraghrāṇajihvākāyendriyāṇi abhi.bhā.29kha/30; dbang po rnams ni drug ste/ /mig dang rna ba sna dang ni/ /lce dang lus dang de bzhin yid// indriyāṇi ca ṣaṭ—cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā he.ta.18ka/56
  2. (sāṃ.da.) buddhīndriyaviśeṣaḥ — blo'i dbang po lnga ni/ rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no// pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21;

{{#arraymap:sna

|; |@@@ | | }}