sna chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna chen
# mahāmātyaḥ — sa yi bdag po blo gros ngan/ /rnam par mi spyod (? dpyod )spyod tshul ngan/ /sna chen bden pa nyams pa'i tshe/ /skye rgu rnams ni ga la 'tsho// nirvicāre durācāre kumatau pṛthivīpatau luptasatye mahāmātye prajānāṃ jīvitaṃ kutaḥ a.ka.313kha/40. 75
  1. = gtso bo mahāmātraḥ, pradhānaḥ — de nas rgyal pos glang chen gyi/ /sna chen gnas ni slar yang byin/ /'byor ba rgya chen thob gyur nas/ /de nas lhag par rgyas par gyur// atha hastimahāmātrapadaṃ rājñārpitaṃ punaḥ āsādya vibhavodāraḥ so'bhūdabhyadhikodbhavaḥ a.ka.216kha/88.33; de tshe glang chen sna chen po/ /kun tu bgrod kyis de la smras// tadā hastimahāmātraḥ saṃyātastamabhāṣata a.ka.269kha/100.7.

{{#arraymap:sna chen

|; |@@@ | | }}