sna ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna ma
* saṃ. = sna ma'i me tog sumanāḥ, puṣpaviśeṣaḥ — sna ma'i me tog gi phreng bas de gnyis ded do// sumanādāmakena ca vāhyamānau la.vi.182kha/277; jātī — de bzhin du me tog dri zhim pa sna ma'i+i me tog dang rgya spos dang klu'i me tog dang me tog pu nA ga la sogs pa evaṃ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtim ma.mū.124kha/33; jātiḥ — sumanā mālatī jātiḥ a.ko.2.4.72; jāyate prītiranayā iti jātiḥ janī prādurbhāve a.vi.2.4.72; mālatī — sna ma'i me tog pri yang ku/ /de bzhin ku ra ba ka dang// mālatīkusumaṃ caiva priyaṅgukurabakam ma.mū.174ka/97;

{{#arraymap:sna ma

|; |@@@ | | }}