sna tshogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna tshogs
* vi.
  1. citraḥ — rnam shes dba' rlabs sna tshogs kyis/ /gar byed rab tu 'dud (? 'jug )par 'gyur/ /gzung dang 'dzin pa'i dngos por ni/ /lus can rnams kyi sems 'jug go(? 'dud do)// citraistaraṅgavijñānairnṛtyamānaḥ pravartate grāhyagrāhakabhāvena cittaṃ namati dehinām la.a.161ka/111; yid kyi lus ni sna tshogs la/ /dbang gi me tog dag gis brgyan// kāyo manomayaścitro vaśitāpuṣpamaṇḍitaḥ la.a.110ka/56; vicitraḥ — lha dang lha ma yin gyi 'jig rten tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do// devāsuralokaṃ vicitrapadavyañjanairvyāmohayati la. a.124kha/71; bdug pa sna tshogs kyis ni bdugs// vicitradhūpadhūpitam a.śa.40kha/35; gzhal med khang chen po rgyal mtshan sna tshogs der tasmiṃśca vicitradhvaje mahāvimāne ga.vyū.365kha/79; viśvaḥ — khyab 'jug gzugs sna tshogs su ston pa viṣṇorviśvarūpasandarśanam abhi.sphu.6ka/10; gzugs sna tshogs 'chang ba chen po mahāviśvarūpadhāriṇaḥ la.a.58kha/5; viśvarūpaḥ — ji ltar sna tshogs nor bu bzhin/ /sems can rnams kyi don byed de// viśvarūpo maṇiryathā karoti sattvakṛtyāni la.a.191kha/165; śabalaḥ — sna tshogs su ni snang ba yi// śabalābhāsasya pra.a.191ka/545; nānā — kha dog sna tshogs me tog rnams/ /lhung ba'i tshogs kyis rab spras pa/ /dga' ba'i nags tshal nānāvarṇapatatpuṣpaprakārapracitāni…vanāni ramyāṇi a.ka.252ka/29.48; sna tshogs rgyan gyis rnam par brgyan// nānālaṅkārabhūṣitaḥ gu.si.24ka/51; sna tshogs rgyud du bstan pa ni// nānātantreṣu nirdiṣṭam jñā.si.47ka/121; nad sna tshogs kyis thebs nānāvyādhispṛṣṭāḥ ga.vyū.167ka/250; nānāprakāraḥ — dper na gnyid dang 'brel pa tsam gyis ni rmi lam sna tshogs mthong ba ma yin pa bzhin no// tadyathā—na si(? mi)ddhasambandhamātrādeva nānāprakārasvapnadarśanam pra.a.62kha/71; nānāvidhaḥ — bre mo'i gtam ni sna tshogs dang// nānāvidhapralāpeṣu bo.a.12ka/5.45; vividhaḥ—zhal zas bza' btung sna tshogs bcas pa yi/ /lha bshos rnams kyang de la dbul bar bgyi// bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi bo.a.4kha/2.16; dge ba sgrub pa sna tshogs la/ /dga' bas rtag par thams cad du/ /gnas phyir vividhe śubhanirhāre ratyā viharaṇātsadā sarvatra sū.a.255kha/175; anekaḥ — bag chags rnams ni rnam pa sna tshogs pa yin pa'i phyir ro// vāsanānāmanekākāratvāt pra.a.63ka/71
  2. = kun viśvam, sarvam — atha samaṃ sarvam viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syāt a.ko.3.1.62;
  • saṃ.
  1. viśvam — g.yo ba dang mi g.yo ba sna tshogs mtha' dagbde ba chen po'i rang bzhin rnam par 'gyur ro// sakalameva calācalaṃ viśvameva mahāsukhākāraṃ syāt ta. si.66kha/175; sna tshogs yum viśvamātā vi.pra.60kha/4.106
  2. = sna tshogs nyid citratā — rnal 'byor can gyi dngos po ltar/ /sna tshogs gcig tu rnam mdzes kyang/ /de la sna tshogs yod pa min// yathā hi yogināṃ vastu citramekaṃ virājate na hyasti citratā tatra la.a.107kha/53; vicitratā — rgya mtsho yongs su gyur pa ni/ /dba' rlabs sna tshogs de dag ste// udadheḥ pariṇāmo'sau taraṅgāṇāṃ vicitratā la.a.73ka/21; vaicitryam — las las 'jig rten sna tshogs skyes// karmajaṃ lokavaicitryam abhi.sphu.10ka/17; du ma'i bdag nyid sna tshogs te/ /gcig pu nyid dang 'gal ba yin// nānātmanā hi vaicitryamekatvena virudhyate ta.sa.63kha/600; bram ze gcer bu ser skya pas/ /rtog pas dpyad pa nyid du ni/ /sna tshogs su ni brjod pa na/ /ci zhes phul du byung ba smras// kalpanāracitasyaiva vaicitryasyopavarṇane ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ ta.sa.65ka/611; nānātvam — sna tshogs kyi 'du shes dang bral ba'i chos kyi dga' ba la yang dga' ba 'thob par 'gyur nānātvasaṃjñāvigatiṃ ca dharmārāmaratiṃ pratilabhate sū.vyā.254kha/173;
  • nā.
  1. citrā, nadī — chu bonang ga phye ma leb gdungs dang/ /sna tshogs ngud mo dgod pa dang// nadyaḥ…naṅgā pataṅgā tapanī citrā rudanī hasanī vi.va.213kha/1.88; (dra. sna tshat+yogs can/)
  2. viśvā (?), purī — sna tshogs zhes pa'i grong khyer byung/…/der ni mi bdagkun tu rgyal ba zhes pa byung// purī babhūva viśvākhyā…saṃjayākhyo'bhavat tasyām…nṛpaḥ a.ka.203kha/23.5
  3. viśve, gaṇadevatāḥ — ādityaviśvavasavastuṣitābhāsvarānilāḥ mahārājikasādhyāśca rudrāśca gaṇadevatāḥ a.ko.1.1.10; śrāddhādau agre upaviśantīti viśve viśa praveśane te trayodaśe a.vi.1.1.10;

{{#arraymap:sna tshogs

|; |@@@ | | }}