sna tshogs nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna tshogs nyid
nānātvam — gang phyir ma brtags dbye ba ni/ /sna tshogs nyid du mngon par brjod// akalpito vibhedo hi nānātvamabhidhīyate ta.sa.63ka/598; citratvam — de ma thag tu 'gag pa'i phyir/ /gcig ni sna tshogs nyid ma yin// citratvamekatvaṃ pratiṣiddhaṃ hyanantaram ta.sa.64ka/603; vimātratā — snod rnams sna tshogs nyid las ni/ ji ltar bsil zhing mngar dang 'jam pa dang/ /yang ba'i chu ni sprin de las 'thon pa// bhājanavimātratāyām—śītaṃ svādu prasannaṃ mṛdu laghu ca payastatpayodādvimuktam ra.vyā.124kha/105; vaiśvarūpyam — mtha' dag gi sna tshogs nyid rgyu med pa can du 'gyur ba'am thams cad las thams cad skye bar 'gyur ro// akāraṇaṃ viśvasya vaiśvarūpyaṃ syāt, sarvaṃ vā sarvasmājjāyeta pra.vṛ.273ka/14.

{{#arraymap:sna tshogs nyid

|; |@@@ | | }}