snang bar byas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snang bar byas
= snang bar byas pa/ snang bar byas te/ o nas avabhāsayitvā — dga' ba'i tshal yang kun du snang bar byas te nandanavanaṃ ca samantādavabhāsayitvā sa.du.97ka/120; avabhāsya — de'i dge ba'i rtsa ba snang ba des ni sems can rnams kyi nyon mongs pa dang sems kyi thibs po snang bar byas te de nyid nas phyir ldog go// tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsasya tata eva vyāvartate da.bhū.258ka/54; rgyal po'i khab ril gyis 'od chen pos snang bar byas nas sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka/40; ābhāsya — ji ltar rgya che 'od zer snang ldan nyi ma bzhin/ /'jig rten kun tu snang bar byas nas rim gyis ni// udita iha samantāllokamābhāsya yadvat pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa ra.vi.126ka/109; prakāśīkṛtya — de dag g.yogs te snga ma dag snang bar byas nas brjod par bya'o// praticchādyaināṃ pūrvāḥ prakāśīkṛtyopayācanam vi.sū.91ka/109.

{{#arraymap:snang bar byas

|; |@@@ | | }}