snang ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snang ldan
* vi. avabhāsī — gling bzhi mi yi bdag po snang ldan pa/ /'jig rten 'di la ston pa mdzes pa ltar// dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan rā.pa.228kha/121; bhāsvatī — de bzhin gshegs pa nyi ma'i gsung 'od kyis/ /snang ldan mya ngan 'das grong lam gcig pa/…'di// imāṃ hi nirvāṇapuraikavartinīṃ tathāgatādityavacoṃ'śubhāsvatīm abhi.bhā.95ka/1233; avabhāsavatī — snang ba dang ldan pa'i gzungs rab tu thob pa yin avabhāsavatīdhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52;

{{#arraymap:snang ldan

|; |@@@ | | }}