snga dro

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snga dro
# prātaḥ — rūpyalakṣadvayaṃ tasya prātaḥ prātaḥ karadvaye prādurāsīt a.ka.43.4; prabhātaḥ — śilāṃ prabhāte cikṣepa a.ka.66.100; kālāstrayaḥ prabhāto madhyāhno vikāla iti vi.pra.184ka/1.61; pūrvāhnaḥ — pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā bo.bhū.106ka/135; prāhṇaḥ — prāhṇāparāhṇamadhyāhnāstrisandhyam a.ko.1.4.4
  1. = shar phyogs prācī, pūrvadiśā — prācyapācīpratīcyastāḥ pūrvadakṣiṇapaścimāḥ a.ko.1.3.1
  2. prāgbhaktam — tiṣṭhatu ānanda ekadivasaḥ, antaśaḥ prāgbhaktamapi śi.sa. 189kha/188; dra. snga dro ba'i zas pūrvabhaktam vi.sū.36ka/45.

{{#arraymap:snga dro

|; |@@@ | | }}