snga ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snga ma
* vi. pūrvam — pūrvasya ca hīnatvāt, uttarasyotkarṣasthānatvāt sū.a.198ka/99; pūrvakam — yadyarthakriyādhigame pūrvakaṃ pramāṇam pra.a.3.3/4; prāk — skye ba snga ma prāgjanma a.ka.16.18; paurvakam — tasya paurvakasya kāṇḍasya kāṇḍaparamparayā bhūmau patanaṃ na dadyāt a.sā.328kha/185; prācyam — ekasantatisambaddhaṃ prācyajñānaṃ prabandhavat ta.sa.70kha/663; prāktanam — prāktanasya pūrvoktasya svalakṣaṇasya ta.pa.14ka/474; purātanam — bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṃ kutaḥ jā.mā.271/157;
  • saṃ. prabhātam — snga ma'i dus prabhātakālaḥ sa.du.131/130.

{{#arraymap:snga ma

|; |@@@ | | }}