sngar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sngar
pūrvam — samūhasyāpyavastutvādyathā pūrvaṃ vicāritam bo.a.9.97; prāk — ādye pakṣe śrotrasaṃskārāt prāgapyupalabdhiprasaṅgaḥ ta.pa.180ka/822; purā — śaktāḥ śabdāstadarthāścetyasakṛccarcitaṃ purā ta.sa.93kha/852; puraḥ — tacca mānaṃ puraḥ proktaṃ paścādanyacca vakṣyate ta.sa.120kha/1045; purastāt — bhede'pi śaktiniyamaḥ purastāt pratipāditaḥ ta.sa. 90ka/815; sngar song purastād gacchati vi.va.356kha/2.157; ādau — kasmādādau bhagavatā na vyākṛtamanāgatabhayavat sū.a.130kha/3; arvāk — asti cāsyārvāguparatiḥ śrā.bhū.34ka/81; samakṣam — skye bo mang po sngar mahājanasamakṣam bo.bhū.106ka/135; arvācīnaḥ — muṣitakārthatāyāmarvācīno'pi vi.sū.66kha/83; pūrvaṃgamaḥ — sngar 'dzum pa smitapūrvaṃgamaḥ a.śa.118ka/108.

{{#arraymap:sngar

|; |@@@ | | }}