sngo bsangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sngo bsangs
* saṃ.
  1. nā. śyāmakaḥ, nṛpaḥ — hirukaḥ śyāmakaṃ putraṃ tasyopasthāpakaṃ vyadhāt bhirukaśca sutāṃ śyāmāvatīmādāya pāṇinā… aputre mahīpatau sa kṛtaḥ śyāmako rājā a.ka.40.164;
  • nā. śyāmakaḥ, muniḥ — vanakandari śyāmaku(kaḥ) nāma āsi munirbharato gurujīrṇaḥ dṛḍhabāṇahatena nṛpeṇa naiva manaḥ paridūṣitamāsīt rā.pa.237ka/133;
  • nā. śyāmā, kācit strī — priyām uvāha satataṃ śyāmāṃ pravrajito'pi saḥ a.ka.10.35; a.ka.108.72
  1. = dur byid nag po śyāmā, kṛṣṇatrivṛtā mi.ko.59kha; aruṇā śrī.ko.183ka;
  • vi.
  1. śyāmaḥ — tathā ca sati sa śyāmaḥ tatputratvāt dṛśyamānaputravaditi tatputratvaṃ hetuḥ syāt nyā.ṭī.48kha/95; śyāmakaḥ — śyāmako bata bhoḥ śramaṇo gautamaḥ la.vi.126ka/186; śyāmalaḥ — hṛdyagandhavahāstuṅgāstamālaśyāmalatviṣaḥ kā.ā.2.112
  2. = sngo bsangs ma śyāmā — śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasambhavām he.ta.20kha/66.

{{#arraymap:sngo bsangs

|; |@@@ | | }}