sngon byung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sngon byung
= sngon du byung ba
  • pā. itihāsaḥ, aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4971; nigame purāṇe itihāse vede vyākaraṇe nirukte … gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; sngon byung gtam las gyur pa itihāsakathodbhūtam kā.ā.1. 15
  1. = sngon gyi rabs purāvṛttam, itihāsaḥ — itihāsaḥ purāvṛttam a.ko.1.6.4
  2. prāgvṛttam — prāgvṛttasmaraṇasmeravadanaḥ smitakāraṇam sa tatra pṛṣṭaḥ śakreṇa a.ka.55.2; śāriputrasya prabhāvamatha bhikṣubhiḥ pṛṣṭo babhāṣe bhagavān prāgvṛttam a.ka.50.17
  3. bhūtapūrvam — bhūtapūrvaṃ bhikṣavo'tīte'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi a.śa.35ka/31.

{{#arraymap:sngon byung

|; |@@@ | | }}