snyan par smra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snyan par smra ba
* vi. priyavādī — tataḥ priyavādibhiramātyairabhihitam a.śa.239kha/220; priyaṃvadaḥ — nirmado yaḥ prabhāve'pi vibhave'pi priyaṃvadaḥ kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ a.ka.3.9;
  • saṃ.
  1. priyavacanam — paramapremagauravasatkārapriyavacanapuraḥsaraṃ pramuditamanasā anuprayacchataḥ bo.pa.1. 33; priyākhyānam — anukampā priyākhyānaṃ dhīratā muktahastatā gambhīrasandhinirmokṣo liṅgānyetāni dhīmatām sū.a.250ka/168; cāṭuḥ — gnod pa rab gzhil nyid kyi phyir/ gang gis snyan par smra ba bslabs āgaḥpramārjanāyaiva cāṭavo yena śikṣitāḥ kā.ā.2. 268
  2. pā. priyavāditā, saṃgrahavastubhedaḥ — tatra katamā bodhisattvānāṃ samāsataḥ sarvā priyavāditā sā dvividhā draṣṭavyā lokayātrānugatā samyagdharmadeśanānugatā ca bo.bhū.115kha/149; priyavākyam — tataścatvāri saṃgrahavastūni cintayet, dānaṃ priyavākyamarthacaryā samānārthatāmiti vi.pra.32ka/4.5.

{{#arraymap:snyan par smra ba

|; |@@@ | | }}