snying po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snying po
# sāraḥ — snying po dang ldan pa sāravat śi.sa.115kha/114; snying po med pa niḥsāraḥ a.ka.6.108; maṇḍaḥ, oḍam — byang chub kyi snying po bodhimaṇḍaḥ ra.vi.75kha/4; buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ bo.a.2.26; maṇḍaśabdo'yaṃ sāravacanaḥ, ghṛtamaṇḍa iti yathā bo.pa.2.26; bde ba'i snying po sukhamaṇḍaḥ abhi.sphu.307kha/1178; hṛdayam — sku dang gsung dang thugs kyi snying po kāyavākcittahṛdayam he.ta.1ka/2; susāraḥ — buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛtidvīpāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ ra.vi.1.98
  1. sāraḥ — gzhung gi snying po granthasāraḥ a.ka.39.64; hṛdayam — snying po nges par bsdus pa zhes bya ba hṛdayanikṣepanāma ka.ta.4470; gsung rab kyi snying po pravacanahṛdayam la.a.72ka/20
  2. garbhaḥ — dkyil 'khor gyi snying po maṇḍalagarbhaḥ vi.pra.56ka/4. 97; snying po'i pad+ma garbhapadmam vi.pra.78kha/4.161; snying po'i khyim garbhagṛham a.ko.2.2.8
  3. = pad+ma'i lte ba karṇikā, padmabījakośaḥ — pad+ma de'i snying po la tasya ca padmasya karṇikāyām a.śa.64ka/55; garbhaḥ — pad ma'i snying po padmagarbhaḥ ga.vyū.119ka/207; vipulasugandhiśītalasaroruhagarbhagatāḥ bo.a.7.44; karkaṭikā ma.vyu.6239
  4. = mar me'i snying po vartiḥ — yadyevaṃ vadet nanu ca dṛṣṭaṃ vartisaṃniśrite pradīpe prabandhena gacchati vartyā avasthānamiti sū.a.236ka/148; vartikā — aśakyapratisaṃskaraṇatāyāṃ dīpeṣu viniyogo vartikātvena ratnopayogeṣu pudgaladātṛkeṣvapi vi.sū.96kha/116
  5. = rkang mar sāraḥ, majjā — sāro majjā a.ko.2.4.12; kālāntare'pi saratīti sāraḥ sṛ gatau majjati dāruṇo'ntariti majjā ṭumasjo śuddhau nakārāntaḥ vṛkṣāntaḥsāranāmanī a.vi.2.4.12
  6. = snying hṛdayam, hṛd— hṛdayaṃ hṛd a.ko.2.6.64
  7. = snying po nyid sāratā — anekamatibhinnatvācchāsane nāsti sāratā sārābhāvānna mokṣo'sti na ca lokavicitratā la.a. 181kha/148.

{{#arraymap:snying po

|; |@@@ | | }}