snying rje

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snying rje
* vi. karuṇaḥ — snying rje'i cho nge karuṇaḥ svaraḥ a.ka.24.165; snying rje'i sgra karuṇasvanaḥ a.ka.102.12;
  • saṃ.
  1. karuṇā — kaṃ ruṇaddhīti karuṇā kamiti sukhasyākhyā sukhaṃ ruṇaddhītyarthaḥ tri.bhā.157ka/59; dayā — kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane na kevalaṃ dayā nāsti krodha utpadyate katham bo.a.6.38; kṛpā — ātmātmīyagrahaśca mohaḥ, na caiva kṛpā ta.pa.305ka/1069; bījaṃ yeṣāmagrayānādhimuktirmātā prajñā buddhadharmaprasūtyai garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā dhātrī putrāste'nujātā munīnām ra.vi.1.34; anukampā — mithyādṛṣṭiparamāṇyavadyānīti viśeṣānukamapyāḥ satāṃ dṛṣṭivyasanagatāḥ jā.mā.344/200; anukrośaḥ — evaṃ tiryaggatānāmapi mahātmanāṃ vadhakeṣvapi sānukrośā pravṛttirdṛṣṭā jā.mā.298/173; ghṛṇā — pāpaṃ samācarati vītaghṛṇo jaghanyaḥ jā.mā.136/79; na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācidapi prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate la.a.156ka/103
  2. kāruṇyam — tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṣṭaḥ, pānīyahradaśca darśitaḥ a.śa.250ka/229; kāruṇyatā — sa jānānaḥ svasya vapuṣo'tilobhanīyatāṃ tanukāruṇyatāṃ ca janasya nirjanasampāteṣu vanagahaneṣvabhireme jā.mā.299/174;
  • pā.
  1. karuṇā i. brahmavihāraḥ — tato brahmavihārān smaret maitrīkaruṇāmuditopekṣām vi.pra.31kha/4.5; ii. apramāṇabhedaḥ — apramāṇāni catvāri maitrī, karuṇā, muditā, upekṣā ca abhi.bhā.77kha/1170
  2. karuṇaḥ, rasaviśeṣaḥ —śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ vībhatsaraudrau ca rasāḥ a.ko.1.8.17.

{{#arraymap:snying rje

|; |@@@ | | }}