snyom las

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snyom las
ālasyam — udyogadveṣiṇastīvramālasyaṃ yasya vallabham bahuvyayapravāhārhaṃ vivāhaṃ sa karoti kim a.ka.79.13; kausīdyam — yathaiva capalādayastadabhyāsatastathā mandatā(dya)pi kausīdyābhyāsāditi siddhamanāditvaṃ saṃsārasya pra.a.49ka/56; śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṃskāreṣu niyantirālasyaṃ, kausīdyam śrā.bhū.104kha/268; avyāpāraḥ — snyom las bde ba'i ro myang dang/ gnyid la brten pa'i sred pa yis/ 'khor ba'i sdug bsngal mi skyo las/ le lo nye bar skye bar 'gyur avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā saṃsāraduḥkhānudvegādālasyamupajāyate bo.a.7.3; dra. snyom pa/ snyoms las/

{{#arraymap:snyom las

|; |@@@ | | }}