snyom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snyom pa
klamaḥ — gnyid kyi snyom pa bsad pa la nidrāklamavinodane śrā.bhū.46kha/111; nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite… tūṣṇīmbhāve samprajānadvihārī bhavati śrā.bhū.6ka/12; klamathaḥ ma.vyu.7336; ālasyam — de bas pang du sbrul 'ongs na/ ji ltar rengs pas ldang ba ltar/ de bzhin gnyid dang snyom 'ongs na/ myur du de dag bzlog par bya tasmādutsaṅgage sarpe yathottiṣṭhati satvaram ? nidrālasyāgame tadvat pratikurvīta satvaram bo.a.7.71; tandrī — dṛśyante vividhāḥ svapnā jāpināṃ mantrasiddhaye asiddhyartha tu mantrāṇāṃ nidrā tandrī prakalpyate ma.mū.184ka/114; dra. snyom las/ snyoms las/

{{#arraymap:snyom pa

|; |@@@ | | }}