song

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
song
* kri. ('gro ityasya bhūta., vidhau)
  1. jagāma — de ni zhabs la gtugs byas te/ /shA ri'i bu la skyabs su song// śaraṇaṃ pādapatitaḥ śāriputraṃ jagāma saḥ a.ka.190ka/21.66; yayau — de ni blta ba'i dus 'di zhes/ /brjod nas sa gzhi de ru song// tadvilokanakālo'yamityuktvā tāṃ bhuvaṃ yayau a.ka.158kha/72.23; de nyid la ni skyabs su song// tameva śaraṇaṃ yayau a.ka.161ka/72.50; prayayau — zhags pa bzung ste gdengs can gyi/ /dbang po'i khang pa dag tu song// prayayau pāśamādāya bhogīndrabhavanāntikam a.ka.94ka/64.74; viniryayau—gdug pa de yis dpal bzhin du/ /rkang pas rab tu spangs nas song// saḥ…dṛptaḥ śriyamivotsārya caraṇena viniryayau a.ka.244ka/92.18; āyayau — bu mo ri dwags mo dag dang/ /'grogs nas dar ba 'tshong du song// hariṇyā sutayā saha…takraṃ vikretumāyayau a.ka.198kha/83.30; samanusasāra — ba de be'u de la gdung bas skad 'byin cing rjes bzhin du song ba sā gauḥ putrasnehena haṃbhāravaṃ kurvatī pṛṣṭhataḥ pṛṣṭhataḥ samanusasāra vi.va.269kha/2.172; agamat — de nas bram ze'i drang srong nam gru'i gnas su song ba tato raivatasya brahmarṣerāśramamagamat la.vi.117ka/174; prāyāt — rgyal sras rgyal srid ni/ /bzhed cingkAM pi lar ni dal gyis song// rājyakāmaḥ śanaiḥ prāyāt kāmpilyaṃ pārthivātmajaḥ a.ka.131kha/66.79; prākrāmat — kun du 'tsho ba deszhes smras te/ lho phyogs logs su song ngo// ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat la.vi.195ka/297; prāvikṣat — rgyal po'i khab tu bsod snyoms la song ngo// rājagṛhaṃ piṇḍāya prāvikṣat a.śa.131kha/121; gacchati sma — de nas byang chub sems dpa' bram ze pad ma'i gnas su song ba tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma la.vi.117ka/174
  2. = song shig gacchet — mthun pa'i rlung dang sbyar te de gang du 'gro bar 'dod pa'i phyogs su mthar gyis song na yuktena vātenābhipretāṃ diśamanupūrveṇa gacchet a.sā.256ka/144; vrajet — de srid du ni nags su song// tāvadeva vanaṃ vrajet bo.a.24kha/8. 35; gal te ngan pa'i lam du bdag song na// svayaṃ vrajeyaṃ yadi kāpathena jā.mā.41kha/48; gacchatu — gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur sa cedasyaivaṃ bhavati gacchatu gacchati bo.bhū.34ka/43; song rigs kyi bu gaccha kulaputra ga.vyū.22ka/119; vrajatu — bzang po sngon la khyed song bhadra tvamagre vraja a.ka.308ka/108.133; rdo rje gdan zhes brjod par song// vraja… vajrāsanābhidham a.ka.226kha/25.28; upasaṃkramatu — kye nang rje tshur shog/ khyod rgyal po bram ze mes sbyin gang na ba der song la ehi tvaṃ bhoḥ puruṣa yenāgnidatto brāhmaṇarājastenopasaṃkrama vi.va.142ka/1.31
  3. gacchati — de ji tsam du lho phyogs su song ba de tsam du de'i 'dod pa skye'o// yathā dakṣiṇāṃ paddhatiṃ gacchati, tathā'syecchā vardhate a.śa.101kha/91; yāti — de rjes la ni gang song ba/ /de ni phra phyir nges bzung min// tataḥ paraṃ tu yad yāti tat saukṣmyānnāvadhāryate ta.sa.100kha/887; vrajati — de la ji srid gyen song ba/ /de srid 'bar ba zhes rtogs yin// tatra yāvad vrajatyūrdhvaṃ tāvajjvāleti gamyate ta.sa.100ka/887; praviśati — de yang nad bu can zhig ste bA rA Na sIr bsod snyoms la song ngo// sa vyādhito vārāṇasīṃ piṇḍāya praviśati a.śa.123ka/113; skyed mos tshal der skye bo'i tshogs gang song ba ye tadudyānaṃ janakāyāḥ praviśanti a.śa.138kha/128

{{#arraymap:song

|; |@@@ | | }}