sor mo ring ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sor mo ring ba
pā. dīrghāṅgulikatā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — sor mo ring dang phyag zhabs ring/ /dra ba yis ni 'brel ba dang// dīrghāṅgulikatā jālapāṇipādāvanaddhatā ra.vi.120kha/94; dīrghāṅguliḥ — 'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa stesor mo ring ba tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…dīrghāṅguliḥ la.vi.57ka/75.

{{#arraymap:sor mo ring ba

|; |@@@ | | }}