spags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spags pa
# parigaṇaḥ — tshangs pa'i mdun na 'don kho na dag na tshangs pa chen po'i gnas ches mchog tu gyur pa gtso bo gcig pa can cig spags pa bzhin du mngon par grub kyi brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinivṛttamekanāyakam abhi.bhā.109ka/382; spags pa bzhin du zhes bya ba ni bang rim bzhin du zhes bya ba'i tha tshig go/ /gzhan dag na re 'brog phyogs kyi rdzong bzhin du'o zhes zer ro// parigaṇa iveti pariṣaṇḍa iva āṭavikakoṭṭa (iva) ityapare abhi.sphu.244kha/382
  1. naiṣkramyam — 'dod pa las spags pa kāmeṣu naiṣkramyam ma.vyu.6444 (92ka)
  2. spabs ityasya sthāne

{{#arraymap:spags pa

|; |@@@ | | }}