spang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spang ba
* saṃ.
  1. parityāgaḥ — lta ba dang sems skyo ba spang ba'i phyir res 'ga' ste bar skabs su phyogs su rnam par blta'o// dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet bo.pa.94kha/59; tyājanam — bdag ni kun nas nyon mongs pa'i rgyu'o snyam du mngon par zhen pa spang ba'i phyir ro// ātmā saṃkleśasya nimittamityabhiniveśatyājanārtham abhi.sa.bhā. 15kha/20; prahāṇam — nyes pa lnga dag spang ba'i phyir/ /khams yod nyid ces bstan pa yin// pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam ra.vi.115ka/78; lta ba de dag spang ba'i slad du chos bstan to// etāsāṃ…dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyati a.sā.16kha/10; nisargaḥ — gzhan gyis spangs pa der mi blugs so// nānyenātra nisargaṃ prakṣipet vi.sū.7ka/7; niḥsargaḥ — 'di ni dge 'dun la spang ngo// saṅghe'sya niḥsargaḥ vi.sū.27ka/34; pratinissargaḥ — lta ba'i rnam pa spang ba dṛṣṭigatapratinissargaḥ vi.sū.63ka/79; pratisargaḥ — tshor ba skyes so cog laspang bar rjes su lta bas gnas so// utpannāsu vedanāsu… pratisargānudarśī a.śa.281ka/258; hāniḥ — 'jig rten smod pa spang ba'i phyir// lokāvadhyānahānaye vi.pra.92ka/3.3; varjanam — de spang ba ni dkon mchog sprin las mthong ste etadvarjanaṃ ca ratnameghe dṛṣṭam śi.sa.35kha/34; vivarjanam — de la lus bsrung gang zhe na/ /gnod par 'gyur ba spang ba ste// tatrātmabhāve kā rakṣā yadanarthavivarjanam śi.kā.2ka/1; pariharaṇam — gnod par 'gyur ba'i sgo spang ba'i ltung byed gsum mo// avaṣṭambhāyata(?)dvārapariharaṇāni vi.sū.53ka/68
  2. parihāraḥ — nye bar btags pa rab 'jug ni/ /rtsod pa spong ba'i don du yin// codyasya parihārārthamupacārapravartanam pra.a.204kha/561; pratikṣepaḥ — mdo sde ma thos pa spang du mi rung bar tshigs su bcad pa aśrutasūtrāntapratikṣepāyoge ślokaḥ sū. bhā.133kha/7
  3. vairamaṇyam — yun ring po nas sems can gzhan srog gcod pa spang yang dag par 'dzin du 'jug pa'i phyir phyag gi sor mo ring ba zhes bya'o// dīrghāṅgulītyucyate, dīrgharātraṃ prāṇātipātavairamaṇyaṃ parasattvasamādāpanatvāt la.vi.207ka/310; vivarjanatā lo.ko.1481;

{{#arraymap:spang ba

|; |@@@ | | }}