spang bar bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spang bar bya ba
* kṛ. heyaḥ — nyon mongs pa rnams mthong bas spang bar bya ba dang bsgom pas spang bar bya ba yin no// darśanaheyā bhāvanāheyāśca kleśāḥ abhi.bhā.1ka/871; praheyaḥ — sdug bsngal rgyu mthong goms pa yis/ /spang bya 'dod khams las skyes pa// duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ abhi.ko.17ka/17ka/820; varjyaḥ — khyod kyis grong khyer lho yi lam/ /bdag nyid kun gyis spang bar bya// nagare dakṣiṇaḥ panthā varjyaḥ sarvātmanā tvayā a.ka.245ka/92.29; parivarjyaḥ — 'di dag ni legs par 'dod pa rnams kyis ring du spang bar bya'o// ete śreyorthibhirdūrataḥ parivarjyāḥ la.a.91kha/38; varjanīyaḥ — thar pa don du gnyer ba'i slob mas spang bar bya ba nyid do// śiṣyeṇa mokṣārthinā varjanīya eva vi.pra.91ka/3.3; parivarjanīyaḥ — byang chub sems dpas rnam par rtog pa rnam pa bcu spang bar bya ste daśavidhavikalpo bodhisattvena parivarjanīyaḥ sū.bhā.180kha/75; vivarjanīyaḥ lo.ko.1482; prahātavyaḥ — mthong bas spang bar bya ba'i sems kyis darśanaprahātavyena cittena abhi.bhā.48kha/1056; parihartavyaḥ — thob par bya ba dang spang bar bya ba'i dngos po gang gi yon tan dang skyon mthong ba med par yang rtogs pa dang ldan pa'i len pa dang spang ba'i 'bad par rigs pa ma yin no// na ca prāpyaparihartavyayorvastunorguṇadoṣadarśanamantareṇa prekṣāvatāṃ hātum, upādātuṃ vā prayatno yuktaḥ ta.pa.298kha/1058; apanetavyaḥ — yid kyi chos rnams ni tsher ma la sogs pa bzhin du bton nas spang bar bya ba ma yin no// manodharmā na kaṇṭakādivadutkīlyāpanetavyāḥ ta.pa.314kha/1095; vihartavyaḥ — de la 'jig rten gyis ci rigs par spang bar bya ba yin no zhe na tatra lokairyathāyogaṃ vihartavyam pra.a.42kha/48; vivarjayitavyaḥ — bdud kyi las 'di dag khyed kyis rtogs nas spang bar bya'o// imāni mārakarmāṇi tāni tvayā buddhvā vivarjayitavyāni a.sā.15kha/9; parihāryaḥ — der yang bsgrub bya'i chos dang ni/ /med na mi 'byung la gnod nyid/ /spang bar bya yi gzhan min te/ /thug pa med par thal phyir ro// tatrāpi sādhyadharmasya nāntarīyakabādhanam parihāryaṃ na cānyeṣāmanavasthāprasaṅgataḥ pra.vā.141ka/4.52; tyājyaḥ — spang phyir slu ba'i chos can phyir// tyājyatvānmoṣadharmatvāt ra.vi.84ka/18; utsāryaḥ — gang na phyugs 'di mchod byed pa/ /de na spang bar bya ba su/ yatraite paśavaḥ pūjyāstatrotsāryā bhavanti ke a.ka.250ka/93.22;

{{#arraymap:spang bar bya ba

|; |@@@ | | }}