spangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spangs pa
* kri. (spong ityasyā bhūta.)
  1. prativirato bhavati — de bdag nyid kyang srog gcod pa spangs shing sa ātmanā ca prāṇātipātātprativirato bhavati a.sā.286ka/161
  2. varjyate — 'di 'dra spangs te mkhas rnams kyis/ /rgyu yang 'dir ni bsam par byos// īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tvatra cintyatām kā.ā.324ka/2. 56;
  • saṃ.
  1. tyāgaḥ — rten snga ma spangs nas kyang yul tha dad pa la gnas pa de yang mngon par 'dod pa ma yin no// pūrvādhāratyāge tu bhinnadeśe'pi varteta sa ca nābhimataḥ pra.vṛ.305ka/50; de dag ni dngos po phan tshun spangs pas gnas pa'i mtshan nyid can yin pa'i phyir gcig spangs pa gzhan med na med pa'i phyir ro// tayorvastuni parasparaparihārasthitilakṣaṇatvenaikatyāgasyāparopādānanāntarīyakatvāt vā.nyā.333kha/53; parityāgaḥ — yang ci ste gnas skabs spangs pa dang yongs su 'dzin pa'i bye brag gis tha dad pa'i phyir dus rnams su dngos po khyad par med do zhes rtog na athāpyavasthāparityāgaparigrahabhedena bhinnatvādadhvasu vastu na nirviśiṣṭamiti kalpyate ta.pa.85kha/623; tyaktiḥ — spangs pa'i nye 'khor gyi mtha' la'o// tyaktirasyopavicārasya paryantaḥ vi.sū.53kha/68; prahāṇam — nyon mongs spangs pas grol na kleśaprahāṇāt muktiścet bo.a.32kha/9.46; mi dge ba phal cher spangs pa'i phyir prāyeṇākuśalaprahāṇāt abhi.bhā.24ka/957; prahāṇiḥ — de la nyon mongs pa'i sgrib pa ni bdag med pa mngon sum du byas pa'i phyir spangs pa yin la tatra kleśāvaraṇasya nairātmyapratyakṣīkaraṇāt prahāṇiḥ ta.pa.295ka/1052; utsargaḥ — de la dge ba'i rtsa ba thams cad spangs pa gang zhe na tatra sarvakuśalamūlotsargaḥ katamaḥ la.a.81ka/28; pratinisargaḥ — spangs par rjes su lta bas gnas par bya'o// pratinisargānudarśinā vihartavyam a.śa.280kha/257; pratikṣepaḥ — gnas pa'i rang bzhin nyid de ltar khyad par gzhan spangs pa'i sgo nas brjod kyi sthātureva hi svabhāvastathā bhedāntarapratikṣepeṇocyate ta.pa.223ka/915; hāniḥ — mi dge ba bcu po de dag spangs pa ni de las bral ba ste teṣāmakuśalānāṃ hāniḥ tato viratiḥ ta.pa.315ka/1096; hānam — nyes pa ma lus pa spangs pa'i phyir sarvadoṣahāneḥ pra.vṛ.324ka/74; vigamaḥ — bcom ldan 'das de ni sgrib pa thams cad spangs pas gzung ba dang 'dzin pa'i dri ma dang bral ba'i phyir ro// tasya bhagavataḥ sarvāvaraṇavigamena grāhyāgrāhakakalaṅkarahitatvāt ta.pa.121kha/692; apagamaḥ — zhes pa ni bag chags spangs pa'i nges pa'o// iti vāsanāpagamaniyamaḥ vi.pra.275ka/2.102; parihāraḥ — tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; de lta yin dang mig gis gzung bar bya ba yin pa'i phyir zhes bya ba la sogs pa spangs pa yin no// tathā ca cākṣuṣatvādiparihāraḥ pra.vṛ.261kha/1; uddhṛtiḥ — rnam kun mngon par byang chub dang/ /dri ma bag chags bcas spangs pa// sarvākārābhisambodhiḥ savāsanamaloddhṛtiḥ ra.vi.104kha/56; varjanam — skye bor bcas la 'doms dkris gos dag spangs pas tshul khrims kyi ni gtam nyid ci// kaupīnāṃśukavarjanena su(sa li.pā.)jane śīlasya vārtaiva kā a.ka.250ka/93.21; sgrub par byed par khas blangs pa'i tshig spangs pa upādeyatvena sādhanavākyavarjanam vā.ṭī.103ka/64; vivarjanam — mi dge ba'i rnam par rtog pa thag bsrings pa ni gang nyon mongs pa can gyi rnam par rtog pa spangs pas te akuśalavitarkadūrīkaraṇaṃ yatkliṣṭavitarkavivarjanam abhi.sphu.161ka/892
  2. viratiḥ — srog gcod pa la sogs pa spangs pa'i phyir ldog pa'i tshul khrims dang prāṇātipātādiviratyā nivṛttiśīlam bo.bhū.100ka/127; prativiratiḥ— brdzun du smra ba spangs pa mṛṣāvādāt prativiratiḥ bo.bhū. 117kha/151
  3. = spangs pa nyid vivarjanatā — de bzhin du lta ba nyams pa dang chos nyams pa dang 'tsho ba nyams pa'i gang zag rnam par spangs pa evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā śi.sa.34kha/33
  4. vidhvaṃsaḥ, nāśaḥ — 'dod ngan ma lus mun pa ni/ /spangs pas rjes mthun 'byung ba can/ /sdig can rnams kyis ma rnyed pa/ /de bzhin gshegs gsung rin chen yin// samastakumatadhvāntavidhvaṃsānuguṇodayam tathāgatavacoratnamalabdhaṃ bahukalmaṣaiḥ ta.sa.122ka/1063;
  1. vikṣepaḥ, nigrahasthānabhedaḥ — rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/ dam bca' ba la gnod pa dangspangs pa danggtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…vikṣepaḥ…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73
  2. pravāraṇam — spangs pa ni gnas btang ba'o// sthānotsargaḥ pravāraṇam vi.sū.35ka/44
  3. = thar pa apavargaḥ, mokṣaḥ — muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam mokṣo'pavargaḥ a.ko.139ka/1.5.7; pāśebhyo'pavarjanam apavargaḥ vṛjī varjane a.vi.1.5.7.

{{#arraymap:spangs pa

|; |@@@ | | }}