spel bar byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spel bar byed
kri.
  1. bṛṃhayati — gtong ba spel bar mi byed na tyāgaṃ bṛṃhayati śrā.bhū.8kha/19
  2. vyavakirati — rgyu gsum gyis na bsam gtan spel bar byed de tribhiḥ kāraṇairdhyānaṃ vyavakiranti abhi.bhā.25ka/961; ākīryate—spel bar byed ces bya ba ni sre bar yang byed cing 'dren mar byed pas te ākīryate iti vyavakīryate vyatibhidyate abhi.sphu.196kha/960; vyavakīryate— yang dang po nyid du bsam gtan gang spel bar byed ce na atha katamaddhyānaṃ prathamato vyavakīryate abhi.bhā.24kha/960; miśrīkriyate — zag pa dang bcas pa'i bsam gtan bzhi pa zag pa med pa dag dang spel bar byed ces bya ba'i tha tshig go// anāsravābhyāṃ sāsravaṃ caturthaṃ dhyānaṃ miśrīkriyata ityarthaḥ abhi.sphu.196kha/960.

{{#arraymap:spel bar byed

|; |@@@ | | }}