spobs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spobs pa
* kri. pratibhāti — blo gros chen po gzhan byang chub sems dpa' sems dpa' chen po rnams ting nge 'dzin dang rdzu 'phrul dang bstan pa'i rnam par gang ci spobs kyang punaraparaṃ mahāmate yatkiñcidbodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa la.a.95kha/42; pragalbhate — de yi gzhung la goms ma byas/ /su yis de la smra bar spobs// tadgrantheṣvakṛtābhyāsastān vaktuṃ kaḥ pragalbhate a.ka.304kha/39. 84;
  • saṃ.
  1. pratibhā — lan dang lan spobs pas na spobs pa yin no zhes bya ba ni brtsad pa'i tshul gyis so// uttarottarapratibhā pratibhānamiti vādanyāyena abhi. sphu.276kha/1105; pratibhānam — shes rab kyi pha rol tu phyin pa'i sgo thogs pa med pa'i spobs pa zhes bya ba asaṅgapratibhānaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114
  2. = spobs pa nyid pratibhānatā—thogs pa med pa'i spobs pa thob par gyur to// asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196
  3. visrambhaḥ — de bzhin bdag la spobs par gyis/ /ya rabs phrad par nyams ma gyur// tathaiva mayi visrambha ajaryaṃ hyāryasaṅgatam jā.mā.126kha/146; praṇayaḥ — de bas tshig tsam smra ba yis/ /bdag ni spobs par re ba dang/ /phyi phyir mdza' bar 'dod pa yis/ /bsam pa don yod bgyi ba'i rigs// sambhāṣaṇenāpi yataḥ kartumarhati no bhavān sāphalyaṃ praṇayāśāyāḥ prīteścopacayaṃ hṛdi jā.mā.126ka/145
  4. pratibhāṇakaḥ — dge slong chos smra ba de'i tshig brgyan pa'i slad du spobs pa nye bar bsgrub par bgyi tasya dharmabhāṇakasya bhikṣorvākparibhūṣaṇārthāya pratibhāṇakamupasaṃhariṣyāmi su.pra.28kha/55;

{{#arraymap:spobs pa

|; |@@@ | | }}