spobs pa thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spobs pa thob pa
* vi. pratibhānaprāptaḥ — de ltar de lta bu'i gzungs thob cing spobs pa thob pas sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca da.bhū.256kha/52;
  • pā.
  1. pratibhānapratilābhaḥ, ājāneyagatibhedaḥ — bzhi po 'di dag ni cang shes kyi 'grosbde 'gro thobbla ma la srid zhu byed pabas mtha'i gnas mal la mngon par dga' baspobs pa thob pa catasra imā…ājāneyagatayaḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ …pratibhānapratilābhaḥ rā.pa.234ka/128
  2. pratibhānapratilambhaḥ, dharmālokamukhabhedaḥ — spobs pa thob pa ni chos snang ba'i sgo ste/ sems can thams cad legs par bshad pas tshim par byed par 'gyur ro// pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasantoṣaṇāyai saṃvartate la.vi.22kha/25.

{{#arraymap:spobs pa thob pa

|; |@@@ | | }}