spong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spong ba
* saṃ.
  1. hānam — spong ba dang len pa'i mtshan nyid rjes su bsgrub pa ni tha snyad do// hānopādānalakṣaṇamanuṣṭhānaṃ vyavahāraḥ ta.pa.173kha/804; 'o na lhag ma de gang las spong ba yin tasya tarhi śeṣasya hānaṃ kutaḥ pra. a.109ka/117; prahāṇam — rab kyi rtsal gyis rnam par gnon pa gzugs ni lta bar song ba yang ma yin/ lta bar song ba spong ba yang ma yin no// na hi suvikrāntavikrāmin rūpaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam su.pa.41kha/19; nad la mkhas pa yinnad spong ba la mkhas pa yin ābādhakuśalo bhavati…ābādhaprahāṇakuśalaḥ abhi.sphu.151kha/874; ma la bdag kyang chos de dang de dag spong bar rjes su lta bas gnas par bya gor ma chag yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ prahāṇānudarśī vihareyam a.śa.281kha/258; varjanam — rtog pa kun tu 'joms pa dang/ /'du shes lta dang nyon mongs spong// kalpanāyāḥ samudghātaḥ saṃjñādṛkkleśavarjanam abhi.a.4kha/1.64; 'di yul sun phyung med par ni/ /de spong bar ni nus ma yin// adūṣite'sya viṣaye na śakyaṃ tasya varjanam pra.vā.116ka/1.224; parivarjanam—rab tu byung ba ni 'du 'dzi'i dug spong zhing nyes pa de lta bu med pa'i bde ba can du mthong nas parigrahaviṣaya(?viṣa)parivarjanācca taddoṣavivekasukhāṃ pravrajyāmanupaśyan jā.mā.163kha/189; vivarjanam — 'thob pa khyad par can la sgrib pa ni len pa dang spong ba gang yin pa'o// prāptiviśeṣāvaraṇaṃ yadādānavivarjane ma.bhā.10ka/82; hāniḥ— spong ba shin tu rgya che rnam pa kun gyis zhes bya ba ni sa'i rnam pa dag gis so// suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ sū.vyā.154ka/39; prahāṇiḥ — yon tan skyon dang rjes 'brel ba'i/ /'dod dang sdang sogs spong ba ni/ prahāṇiricchādveṣāderguṇadoṣānubandhinaḥ pra.vā. 116ka/1.224; hāraḥ — 'khrul pa spong ba zhes bya ba'i sgrub pa'i thabs bhramahārasādhananāma ka.ta.1245; parityāgaḥ—byis pa rnams kyi 'dod pa dang mi 'dod pa len pa dang spong ba'i mtshan nyid kyi tha snyad bālānāmiṣṭāniṣṭopādānaparityāgalakṣaṇo vyavahāraḥ ta.pa.100ka/648; tyājanam — bdag la rdzas su mngon par zhen pa spong ba'i phyir ro// ātmadravyābhiniveśatyājanārtham abhi.sa.bhā.15kha/20; apākriyā — de ni gsal byed dbye zhe na/ /gsal ba spong ba 'chad par 'gyur// so'yaṃ vyañjakabhedācced vakṣyāmo vyaktyapākriyām ta.sa.89ka/812; nibarhaṇam — nus pa ye shes thugs rje yis/ /sdug bsngal nyon mongs spong phyir ro// śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt ra.vi. 77kha/8; vyutthānam—log par 'dzin pa rnam pa bdun spong ba'i mthu thob pa yid la byed pa saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ sū.vyā.178ka/72
  2. viratiḥ — srog gcod pa las spong ba prāṇātipātādviratiḥ abhi.bhā.237kha/799; dus ma yin pa'i zas spong ba akālabhojanādviratiḥ abhi.bhā.182ka/623; prativiratiḥ — brdzun du smra ba spong ba mṛṣāvādāt prativiratiḥ ma.vyu.1691 (37kha); viramaḥ — thub pa'i yang spong ba'i don gyis yin te/ de'i phyir yid nyid spong ba la thub pa zhes bya'o// viramārthena ca maunam ato mana eva virataṃ maunamityucyate abhi.bhā.198kha/673; viramaṇam—bdag nyid kyang 'dod pas log par spyod pa spangs pa yin zhing gzhan yang 'dod pas log par spyod pa spong ba la yang dag par 'god do// ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati a.sā.286kha/161
  3. kṣepaḥ — mthong ba bsgrub byed ces kha cig /de spong phyir bdag mthong ba'i tshig// dṛṣṭasādhanamityeke tat kṣepāyātmadṛgvacaḥ pra.a.125kha/469; pratikṣepaḥ — gal te de lta na gtan tshigs 'di nyid kyis rnam par shes pa tsam du smra ba spong bar byed pa bzlog par dka' bar 'gyur ro zhe na yadyevam, vijñānamātravādapratikṣepo'nenaiva hetunā kriyamāṇo durvāraḥ syāt ta.pa.103ka/655; mdo sde ma thos pa spang du mi rung bar tshigs su bcad pa aśrutasūtrāntapratikṣepāyoge ślokaḥ sū.vyā.133kha/7; nikṣepaḥ — byang chub sems dpa'i sde snod la 'di dag ni thar pa dang mthun pa'i mdo dang 'dul ba ma yin no zhes smra bas spong zhing skur ba yin te bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ la.a.81ka/28; parihāraḥ — lung bzhin zhes pa ni rang bzor rtsom pa spong ba'i tshig go// yathāgamamiti svātantryaparihārapadam bo.pa.42ka/1; pratyākhyānam — shes rab kyi pha rol tu phyin pa 'di spong ba dang skur ba dang mi snyan par brjod pas ni asyāḥ…prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena a.sā.159kha/90; vāraṇam—kun mkhyen spong ba'i 'bad pa gang/ /de ni shi ba gsod par zad// sarvajñavāraṇe yatnastatkṛtaṃ mṛtamāraṇam ta.sa.114kha/993;
  • pā.
  1. pratyākhyānam, saṅghāvaśeṣabhedaḥ — spong ba'i dge 'dun lhag ma'o// pratyākhyānam (o ne saṅghāvaśeṣaḥ) vi.sū.51ka/65
  2. prātikṣepikam, vyākaraṇabhedaḥ — spong ba ni gang du ma yin no zhes spong ba stephung po lnga las ma gtogs pa'i 'du byed dag med do zhes spong ba'o// prātikṣepikaṃ yatra neti pratikṣipyate …prātikṣepikam—na santi skandhavinirmuktāḥ saṃskārā iti abhi.sa.bhā. 111ka/149;

{{#arraymap:spong ba

|; |@@@ | | }}