spong byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spong byed
* kri.
  1. jahāti — lan cig sgra ni legs byas nas/ /bdag ni de ni nam du yang/ /spong bar byed min saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit jahāti ta.sa.95kha/842; prajahāti — de dag byung yang dang du mi len cing spong bar byed tānutpannāna(?nnānnā)dhivāsayati, prajahāti śrā.bhū.28kha/70; kṣipati — dgra bcom rnams kyi chos spong byed dharmān kṣipantyarhatām ra.vi.128kha/118; pratikṣipati — ma yin zhes bya ba ni phyogs snga ma spong bar byed pa yin no// neti pūrvapakṣaṃ pratikṣipati ta.pa.7ka/459; pariharati — mdo dang 'gal ba yang spong bar byed do// sūtravirodhaṃ ca pariharanti abhi.sphu.101kha/781; prativiramati — nyes par spyod pa spong bar byed do// duścaritāt prativiramanti bo.bhū.81kha/104; parivarjayati — de don med pa yin par rig nas thag ring du spong bar byed tannirarthakamiti viditvā ārātparivarjayati śrā.bhū.66ka/164; vāryate — 'gro la phan pa rjes mthun pa/ /dge bcas su zhig spong bar byed// jagaddhitānukūlastu kuśalaḥ kena vāryate ta.sa.131ka/1117; prahīyate—'dod na sdug bsngal la sogs pa/ /mthong bas rim bzhin spong bar byed// yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ abhi.bhā.228kha/762; hāpayati — mi mthun phyogs ni spong byed cing// vipakṣaṃ hāpayanti ca sū.a.242ka/157; apohyate — de ji ltar spong bar byed sā kathamapohyate ta.pa.166ka/787
  2. pariharet—ci'i phyir 'gal ba'i don spong bar byed kimiti viruddhamarthaṃ pariharet ta.pa.198kha/863; jahyāt — de ji ltar bdag nyid kyi rang bzhin spong bar byed sa kathamātmasvarūpaṃ jahyāt ta.pa.252kha/979;
  • saṃ.
  1. apākaraṇam — dngos po ma lus rnam shes pa'i/ /nus pa spong bar byed na yang/ /khyed la ldog pa'i the tshom nyid/ /gnas skabs de bzhin thal bar 'gyur// samastavastuvijñānaśaktyapākaraṇe'pi te sandigdhavyatirekitvaṃ tadavasthaṃ prasajyate ta.sa.122kha/1069; nirākaraṇam—des na mi dmi+igs de dag rnams/ /de spong bar ni byed nus min/ tena naitā adṛṣṭayaḥ tannirākaraṇe śaktāḥ ta.sa.119kha/1037; pratikṣepaḥ — ma yin zhes bya ba ni phyogs snga ma spong bar byed pa yin no// neti pūrvapakṣapratikṣepaḥ ta.pa.7ka/759; prahāṇam — mthong bas spang bar bya ba spong bar byed pa'i bar chad med pa'i lam brgyad darśanaheyaprahāṇāyāṣṭāvānantaryamārgaḥ abhi.bhā.29kha/979;nibarhaṇam — khams gsum kun nas nyon mongs spong byed gsung// tridhātusaṃkleśanibarhaṇaṃ vacaḥ ra.vi.128kha/117;

{{#arraymap:spong byed

|; |@@@ | | }}